frImad bhagavad gItA

Bhagavad Gita in Fairfield romanization
Other scripts and font information

adhyAya 1  •  arjunaviSAdayoga
prathamo'dhyAyaH
 
dhqtarASTra uvAca.
dharmakSetre kurukSetre samavetA yuyutsavaH.
mAmakAH pANDavAfcaiva kimakurvata saMjaya..1..
saMjaya uvAca.
dqSTvA tu pANDavAnIkaM vyUDhaM duryodhanastadA.
AcAryamupasaMgamya rAjA vacanamabravIt..2..
pafyaitAM pANDuputrANAmAcArya mahatIM camUm.
vyUDhAM drupadaputreNa tava fiSyeNa dhImatA..3..
atra fUrA maheSvAsA bhImArjunasamA yudhi.
yuyudhAno virATafca drupadafca mahArathaH..4..
dhqSTaketufcekitAnaH kAfirAjafca vIryavAn.
purujitkuntibhojafca faibyafca narapuMgavaH..5..
yudhAmanyufca vikrAnta uttamaujAfca vIryavAn.
saubhadro draupadeyAfca sarva eva mahArathAH..6..
asmAkaM tu vifiSTA ye tAnnibodha dvijottama.
nAyakA mama sainyasya saMjxArthaM tAnbravImi te..7..
bhavAnbhISmafca karNafca kqpafca samitiMjayaH.
afvatthAmA vikarNafca saumadattistathaiva ca..8..
anye ca bahavaH fUrA madarthe tyaktajIvitAH.
nAnAfastrapraharaNAH sarve yuddhavifAradAH..9..
aparyAptaM tadasmAkaM balaM bhISmAbhirakSitam.
paryAptaM tvidameteSAM balaM bhImAbhirakSitam..10..
ayaneSu ca sarveSu yathAbhAgamavasthitAH.
bhISmamevAbhirakSantu bhavantaH sarva eva hi..11..
tasya saMjanayanharSaM kuruvqddhaH pitAmahaH.
siMhanAdaM vinadyoccaiH fazkhaM dadhmau pratApavAn..12..
tataH fazkhAfca bheryafca paNavAnakagomukhAH.
sahasaivAbhyahanyanta sa fabdastumulo'bhavat..13..
tataH fvetairhayairyukte mahati syandane sthitau.
mAdhavaH pANDavafcaiva divyau fazkhau pradaghmatuH..14..
pAxcajanyaM hqSIkefo devadattaM dhanaMjayaH.
pauNDraM dadhmau mahAfazkhaM bhImakarmA vqkodaraH..15..
anantavijayaM rAjA kuntIputro yudhiSThiraH.
nakulaH sahadevafca sughoSamaNipuSpakau..16..
kAfyafca parameSvAsaH fikhaNDI ca mahArathaH.
dhqSTadyumno virATafca sAtyakifcAparAjitaH..17..
drupado draupadeyAfca sarvafaH pqthivIpate.
saubhadrafca mahAbAhuH fazkhAndadhmuH pqthakpqthak..18..
sa ghoSo dhArtarASTrANAM hqdayAni vyadArayat.
nabhafca pqthivIM caiva tumulo vyanunAdayan..19..
atha vyavasthitAndqSTvA dhArtarASTrAnkapidhvajaH.
pravqtte fastrasaMpAte dhanurudyamya pANDavaH..20..
hqSIkefaM tadA vAkyamidamAha mahIpate.
arjuna uvAca.
senayorubhayormadhye rathaM sthApaya me'cyuta..21..
yAvadetAnnirIkSe'haM yoddhukAmAnavasthitAn.
kairmayA saha yoddhavyamasminraNasamudyame..22..
yotsyamAnAnavekSe'haM ya ete'tra samAgatAH.
dhArtarASTrasya durbuddheryuddhe priyacikIrSavaH..23..
saMjaya uvAca.
evamukto hqSIkefo guDAkefena bhArata.
senayorubhayormadhye sthApayitvA rathottamam..24..
bhISmadroNapramukhataH sarveSAM ca mahIkSitAm.
uvAca pArtha pafyaitAnsamavetAnkurUniti..25..
tatrApafyatsthitAnpArthaH pitQnatha pitAmahAn.
AcAryAnmAtulAnbhrAtQnputrAnpautrAnsakhIMstathA..26..
fvafurAnsuhqdafcaiva senayorubhayorapi.
tAnsamIkSya sa kaunteyaH sarvAnbandhUnavasthitAn..27..
kqpayA parayAviSTo viSIdannidamabravIt.
arjuna uvAca.
dqSTvemaM svajanaM kqSNa yuyutsuM samupasthitam..28..
sIdanti mama gAtrANi mukhaM ca parifuSyati.
vepathufca farIre me romaharSafca jAyate..29..
gANDIvaM sraMsate hastAttvakcaiva paridahyate.
na ca faknomyavasthAtuM bhramatIva ca me manaH..30..
nimittAni ca pafyAmi viparItAni kefava.
na ca freyo'nupafyAmi hatvA svajanamAhave..31..
na kAzkSe vijayaM kqSNa na ca rAjyaM sukhAni ca.
kiM no rAjyena govinda kiM bhogairjIvitena vA..32..
yeSAmarthe kAzkSitaM no rAjyaM bhogAH sukhAni ca.
ta ime'vasthitA yuddhe prANAMstyaktvA dhanAni ca..33..
AcAryAH pitaraH putrAstathaiva ca pitAmahAH.
mAtulAH fvafurAH pautrAH fyAlAH saMbandhinastathA..34..
etAnna hantumicchAmi ghnato'pi madhusUdana.
api trailokyarAjyasya hetoH kiM nu mahIkqte..35..
nihatya dhArtarASTrAnnaH kA prItiH syAjjanArdana.
pApamevAfrayedasmAnhatvaitAnAtatAyinaH..36..
tasmAnnArhA vayaM hantuM dhArtarASTrAnsvabAndhavAn.
svajanaM hi kathaM hatvA sukhinaH syAma mAdhava..37..
yadyapyete na pafyanti lobhopahatacetasaH.
kulakSayakqtaM doSaM mitradrohe ca pAtakam..38..
kathaM na jxeyamasmAbhiH pApAdasmAnnivartitum.
kulakSayakqtaM doSaM prapafyadbhirjanArdana..39..
kulakSaye praNafyanti kuladharmAH sanAtanAH.
dharme naSTe kulaM kqtsnamadharmo'bhibhavatyuta..40..
adharmAbhibhavAtkqSNa praduSyanti kulastriyaH.
strISu duSTAsu vArSNeya jAyate varNasaMkaraH..41..
saMkaro narakAyaiva kulaghnAnAM kulasya ca.
patanti pitaro hyeSAM luptapiNDodakakriyAH..42..
doSairetaiH kulaghnAnAM varNasaMkarakArakaiH.
utsAdyante jAtidharmAH kuladharmAfca fAfvatAH..43..
utsannakuladharmANAM manuSyANAM janArdana.
narake'niyataM vAso bhavatItyanufufruma..44..
aho bata mahatpApaM kartuM vyavasitA vayam.
yadrAjyasukhalobhena hantuM svajanamudyatAH..45..
yadi mAmapratIkAramafastraM fastrapANayaH.
dhArtarASTrA raNe hanyustanme kSemataraM bhavet..46..
saMjaya uvAca.
evamuktvArjunaH saMkhye rathopastha upAvifat.
visqjya safaraM cApaM fokasaMvignamAnasaH..47..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde arjunaviSAdayogo nAma prathamo'dhyAyaH ..1..

adhyAya 2  •  sAMkhyayoga
dvitIyo'dhyAyaH
 
saMjaya uvAca.
taM tathA kqpayAviSTamafrupUrNAkulekSaNam.
viSIdantamidaM vAkyamuvAca madhusUdanaH..1..
frIbhagavAnuvAca.
kutastvA kafmalamidaM viSame samupasthitam.
anAryajuSTamasvargyamakIrtikaramarjuna..2..
klaibyaM mA sma gamaH pArtha naitattvayyupapadyate.
kSudraM hqdayadaurbalyaM tyaktvottiSTha paraMtapa..3..
arjuna uvAca.
kathaM bhISmamahaM sAzkhye droNaM ca madhusUdana.
iSubhiH pratiyotsyAmi pUjArhAvarisUdana..4..
gurUnahatvA hi mahAnubhAvAnfreyo bhoktuM bhaikSyamapIha loke.
hatvArthakAmAMstu gurunihaiva bhuxjIya bhogAn'rudhirapradigdhAn..5..
na caitadvidmaH kataranno garIyo yadvA jayema yadi vA no jayeyuH.
yAneva hatvA na jijIviSAmaste'vasthitAH pramukhe dhArtarASTrAH..6..
kArpaNyadoSopahatasvabhAvaH pqcchAmi tvAM dharmasaMmUDhacetAH.
yacchreyaH syAnnifcitaM brUhi tanme fiSyaste'haM fAdhi mAM tvAM prapannam..7..
na hi prapafyAmi mamApanudyAdyacchokamucchoSaNamindriyANAm.
avApya bhUmAvasapatnamqddhaM rAjyaM surANAmapi cAdhipatyam..8..
saMjaya uvAca.
evamuktvA hqSIkefaM guDAkefaH paraMtapa.
na yotsya iti govindamuktvA tUSNIM babhUva ha..9..
tamuvAca hqSIkefaH prahasanniva bhArata.
senayorubhayormadhye viSIdantamidaM vacaH..10..
frIbhagavAnuvAca.
afocyAnanvafocastvaM prajxAvAdAMfca bhASase.
gatAsUnagatAsUMfca nAnufocanti paNDitAH..11..
na tvevAhaM jAtu nAsaM na tvaM neme janAdhipAH.
na caiva na bhaviSyAmaH sarve vayamataH param..12..
dehino'sminyathA dehe kaumAraM yauvanaM jarA.
tathA dehAntaraprAptirdhIrastatra na muhyati..13..
mAtrAsparfAstu kaunteya fItoSNasukhaduHkhadAH.
AgamApAyino'nityAstAMstitikSasva bhArata..14..
yaM hi na vyathayantyete puruSaM puruSarSabha.
samaduHkhasukhaM dhIraM so'mqtatvAya kalpate..15..
nAsato vidyate bhAvo nAbhAvo vidyate sataH.
ubhayorapi dqSTo'ntastvanayostattvadarfibhiH..16..
avinAfi tu tadviddhi yena sarvamidaM tatam.
vinAfamavyayasyAsya na kafcitkartumarhati..17..
antavanta ime dehA nityasyoktAH farIriNaH.
anAfino'prameyasya tasmAdyudhyasva bhArata..18..
ya enaM vetti hantAraM yafcainaM manyate hatam.
ubhau tau na vijAnIto nAyaM hanti na hanyate..19..
na jAyate mriyate vA kadAcinnAyaM bhUtvA bhavitA vA na bhUyaH.
ajo nityaH fAfvato'yaM purANo na hanyate hanyamAne farIre..20..
vedAvinAfinaM nityaM ya enamajamavyayam.
athaM sa puruSaH pArtha kaM ghAtayati hanti kam..21..
vAsAMsi jIrNAni yathA vihAya navAni gqhNAti naro'parANi.
tathA farIrANi vihAya jIrNAnyanyAni saMyAti navAni dehI..22..
nainaM chindanti fastrANi nainaM dahati pAvakaH.
na cainaM kledayantyApo na foSayati mArutaH..23..
acchedyo'yamadAhyo'yamakledyo'foSya eva ca.
nityaH sarvagataH sthANuracalo'yaM sanAtanaH..24..
avyakto'yamacintyo'yamavikAryo'yamucyate.
tasmAdevaM viditvainaM nAnufocitumarhasi..25..
atha cainaM nityajAtaM nityaM vA manyase mqtam.
tathApi tvaM mahAbAho naivaM focitumarhasi..26..
jAtasya hi dhruvo mqtyurdhruvaM janma mqtasya ca.
tasmAdaparihArye'rthe na tvaM focitumarhasi..27..
avyaktAdIni bhUtAni vyaktamadhyAni bhArata.
avyaktanidhanAnyeva tatra kA paridevanA..28..
Afcaryavatpafyati kafcidenamAfcaryavadvadati tathaiva cAnyaH.
AfcaryavaccainamanyaH fqNoti frutvApyenaM veda na caiva kafcit..29..
dehI nityamavadhyo'yaM dehe sarvasya bhArata.
tasmAtsarvANi bhUtAni na tvaM focitumarhasi..30..
svadharmamapi cAvekSya na vikampitumarhasi.
dharmyAddhi yuddhAcchreyo'nyatkSatriyasya na vidyate..31..
yadqcchayA copapannaM svargadvAramapAvqtam.
sukhinaH kSatriyAH pArtha labhante yuddhamIdqfam..32..
atha cettvamimaM dharmyaM saMgrAmaM na kariSyasi.
tataH svadharmaM kIrtiM ca hitvA pApamavApsyasi..33..
akIrtiM cApi bhUtAni kathayiSyanti te'vyayAm.
saMbhAvitasya cAkIrtirmaraNAdatiricyate..34..
bhayAdraNAduparataM maMsyante tvAM mahArathAH.
yeSAM ca tvaM bahumato bhUtvA yAsyasi lAghavam..35..
avAcyavAdAMfca bahUnvadiSyanti tavAhitAH.
nindantastava sAmarthyaM tato duHkhataraM nu kim..36..
hato vA prApsyasi svargaM jitvA vA bhokSyase mahIm.
tasmAduttiSTha kaunteya yuddhAya kqtanifcayaH..37..
sukhaduHkhe same kqtvA lAbhAlAbhau jayAjayau.
tato yuddhAya yujyasva naivaM pApamavApsyasi..38..
eSA te'bhihitA sAzkhye buddhiryoge tvimAM fqNu.
buddhyA yukto yayA pArtha karmabandhaM prahAsyasi..39..
nehAbhikramanAfo'sti pratyavAyo na vidyate.
svalpamapyasya dharmasya trAyate mahato bhayAt..40..
vyavasAyAtmikA buddhirekeha kurunandana.
bahufAkhA hyanantAfca buddhayo'vyavasAyinAm..41..
yAmimAM puSpitAM vAcaM pravadantyavipafcitaH.
vedavAdaratAH pArtha nAnyadastIti vAdinaH..42..
kAmAtmAnaH svargaparA janmakarmaphalapradAm.
kriyAvifeSabahulAM bhogaifvaryagatiM prati..43..
bhogaifvaryaprasaktAnAM tayApahqtacetasAm.
vyavasAyAtmikA buddhiH samAdhau na vidhIyate..44..
traiguNyaviSayA vedA nistraiguNyo bhavArjuna.
nirdvandvo nityasattvastho niryogakSema AtmavAn..45..
yAvAnartha udapAne sarvataH saMplutodake.
tAvAnsarveSu vedeSu brAhmaNasya vijAnataH..46..
karmaNyevAdhikAraste mA phaleSu kadAcana.
mA karmaphalaheturbhUrmA te sazgo'stvakarmaNi..47..
yogasthaH kuru karmANi sazgaM tyaktvA dhanaMjaya.
siddhyasiddhyoH samo bhUtvA samatvaM yoga ucyate..48..
dUreNa hyavaraM karma buddhiyogAddhanaMjaya.
buddhau faraNamanviccha kqpaNAH phalahetavaH..49..
buddhiyukto jahAtIha ubhe sukqtaduSkqte.
tasmAdyogAya yujyasva yogaH karmasu kaufalam..50..
karmajaM buddhiyuktA hi phalaM tyaktvA manISiNaH.
janmabandhavinirmuktAH padaM gacchantyanAmayam..51..
yadA te mohakalilaM buddhirvyatitariSyati.
tadA gantAsi nirvedaM frotavyasya frutasya ca..52..
frutivipratipannA te yadA sthAsyati nifcalA.
samAdhAvacalA buddhistadA yogamavApsyasi..53..
arjuna uvAca.
sthitaprajxasya kA bhASA samAdhisthasya kefava.
sthitadhIH kiM prabhASeta kimAsIta vrajeta kim..54..
frIbhagavAnuvAca.
prajahAti yadA kAmAnsarvAnpArtha manogatAn.
AtmanyevAtmanA tuSTaH sthitaprajxastadocyate..55..
duHkheSvanudvignamanAH sukheSu vigataspqhaH.
vItarAgabhayakrodhaH sthitadhIrmunirucyate..56..
yaH sarvatrAnabhisnehastattatprApya fubhAfubham.
nAbhinandati na dveSTi tasya prajxA pratiSThitA..57..
yadA saMharate cAyaM kUrmo'zgAnIva sarvafaH.
indriyANIndriyArthebhyastasya prajxA pratiSThitA..58..
viSayA vinivartante nirAhArasya dehinaH.
rasavarjaM raso'pyasya paraM dqSTvA nivartate..59..
yatato hyapi kaunteya puruSasya vipafcitaH.
indriyANi pramAthIni haranti prasabhaM manaH..60..
tAni sarvANi saMyamya yukta AsIta matparaH.
vafe hi yasyendriyANi tasya prajxA pratiSThitA..61..
dhyAyato viSayAnpuMsaH sazgasteSUpajAyate.
sazgAtsaMjAyate kAmaH kAmAtkrodho'bhijAyate..62..
krodhAdbhavati saMmohaH saMmohAtsmqtivibhramaH.
smqtibhraMfAdbuddhinAfo buddhinAfAtpraNafyati..63..
rAgadveSavimuktaistu viSayAnindriyaifcaran.
AtmavafyairvidheyAtmA prasAdamadhigacchati..64..
prasAde sarvaduHkhAnAM hAnirasyopajAyate.
prasannacetaso hyAfu buddhiH paryavatiSThate..65..
nAsti buddhirayuktasya na cAyuktasya bhAvanA.
na cAbhAvayataH fAntirafAntasya kutaH sukham..66..
indriyANAM hi caratAM yanmano'nuvidhIyate.
tadasya harati prajxAM vAyurnAvamivAmbhasi..67..
tasmAdyasya mahAbAho nigqhItAni sarvafaH.
indriyANIndriyArthebhyastasya prajxA pratiSThitA..68..
yA nifA sarvabhUtAnAM tasyAM jAgarti saMyamI.
yasyAM jAgrati bhUtAni sA nifA pafyato muneH..69..
ApUryamANamacalapratiSThaM samudramApaH pravifanti yadvat.
tadvatkAmA yaM pravifanti sarve sa fAntimApnoti na kAmakAmI..70..
vihAya kAmAnyaH sarvAnpumAMfcarati niHspqhaH.
nirmamo nirahaMkAraH sa fAntimadhigacchati..71..
eSA brAhmI sthitiH pArtha nainAM prApya vimuhyati.
sthitvAsyAmantakAle'pi brahmanirvANamqcchati..72..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde sAMkhyayogo nAma dvitIyo'dhyAyaH ..2..

adhyAya 3  •  karmayoga
tqtIyo'dhyAyaH
 
arjuna uvAca.
jyAyasI cetkarmaNaste matA buddhirjanArdana.
tatkiM karmaNi ghore mAM niyojayasi kefava..1..
vyAmifreNeva vAkyena buddhiM mohayasIva me.
tadekaM vada nifcitya yena freyo'hamApnuyAm..2..
frIbhagavAnuvAca.
loke'smindvividhA niSThA purA proktA mayAnagha.
jxAnayogena sAMkhyAnAM karmayogena yoginAm..3..
na karmaNAmanArambhAnnaiSkarmyaM puruSo'fnute.
na ca saMnyasanAdeva siddhiM samadhigacchati..4..
na hi kafcitkSaNamapi jAtu tiSThatyakarmakqt.
kAryate hyavafaH karma sarvaH prakqtijairguNaiH..5..
karmendriyANi saMyamya ya Aste manasA smaran.
indriyArthAnvimUDhAtmA mithyAcAraH sa ucyate..6..
yastvindriyANi manasA niyamyArabhate'rjuna.
karmendriyaiH karmayogamasaktaH sa vifiSyate..7..
niyataM kuru karma tvaM karma jyAyo hyakarmaNaH.
farIrayAtrApi ca te na prasiddhyedakarmaNaH..8..
yajxArthAtkarmaNo'nyatra loko'yaM karmabandhanaH.
tadarthaM karma kaunteya muktasazgaH samAcara..9..
sahayajxAH prajAH sqSTvA purovAca prajApatiH.
anena prasaviSyadhvameSa vo'stviSTakAmadhuk..10..
devAnbhAvayatAnena te devA bhAvayantu vaH.
parasparaM bhAvayantaH freyaH paramavApsyatha..11..
iSTAnbhogAnhi vo devA dAsyante yajxabhAvitAH.
tairdattAnapradAyaibhyo yo bhuzkte stena eva saH..12..
yajxafiSTAfinaH santo mucyante sarvakilbiSaiH.
bhuxjate te tvaghaM pApA ye pacantyAtmakAraNAt..13..
annAdbhavanti bhUtAni parjanyAdannasaMbhavaH.
yajxAdbhavati parjanyo yajxaH karmasamudbhavaH..14..
karma brahmodbhavaM viddhi brahmAkSarasamudbhavam.
tasmAtsarvagataM brahma nityaM yajxe pratiSThitam..15..
evaM pravartitaM cakraM nAnuvartayatIha yaH.
aghAyurindriyArAmo moghaM pArtha sa jIvati..16..
yastvAtmaratireva syAdAtmatqptafca mAnavaH.
Atmanyeva ca saMtuSTastasya kAryaM na vidyate..17..
naiva tasya kqtenArtho nAkqteneha kafcana.
na cAsya sarvabhUteSu kafcidarthavyapAfrayaH..18..
tasmAdasaktaH satataM kAryaM karma samAcara.
asakto hyAcarankarma paramApnoti pUruSaH..19..
karmaNaiva hi saMsiddhimAsthitA janakAdayaH.
lokasaMgrahamevApi saMpafyankartumarhasi..20..
yadyadAcarati freSThastattadevetaro janaH.
sa yatpramANaM kurute lokastadanuvartate..21..
na me pArthAsti kartavyaM triSu lokeSu kiMcana.
nAnavAptamavAptavyaM varta eva ca karmaNi..22..
yadi hyahaM na varteyaM jAtu karmaNyatandritaH.
mama vartmAnuvartante manuSyAH pArtha sarvafaH..23..
utsIdeyurime lokA na kuryAM karma cedaham.
saMkarasya ca kartA syAmupahanyAmimAH prajAH..24..
saktAH karmaNyavidvAMso yathA kurvanti bhArata.
kuryAdvidvAMstathAsaktafcikIrSurlokasaMgraham..25..
na buddhibhedaM janayedajxAnAM karmasazginAm.
joSayetsarvakarmANi vidvAnyuktaH samAcaran..26..
prakqteH kriyamANAni guNaiH karmANi sarvafaH.
ahaMkAravimUDhAtmA kartAhamiti manyate..27..
tattvavittu mahAbAho guNakarmavibhAgayoH.
guNA guNeSu vartanta iti matvA na sajjate..28..
prakqterguNasaMmUDhAH sajjante guNakarmasu.
tAnakqtsnavido mandAnkqtsnavinna vicAlayet..29..
mayi sarvANi karmANi saMnyasyAdhyAtmacetasA.
nirAfIrnirmamo bhUtvA yudhyasva vigatajvaraH..30..
ye me matamidaM nityamanutiSThanti mAnavAH.
fraddhAvanto'nasUyanto mucyante te'pi karmabhiH..31..
ye tvetadabhyasUyanto nAnutiSThanti me matam.
sarvajxAnavimUDhAMstAnviddhi naSTAnacetasaH..32..
sadqfaM ceSTate svasyAH prakqterjxAnavAnapi.
prakqtiM yAnti bhUtAni nigrahaH kiM kariSyati..33..
indriyasyendriyasyArthe rAgadveSau vyavasthitau.
tayorna vafamAgacchettau hyasya paripanthinau..34..
freyAnsvadharmo viguNaH paradharmAtsvanuSThitAt.
svadharme nidhanaM freyaH paradharmo bhayAvahaH..35..
arjuna uvAca.
atha kena prayukto'yaM pApaM carati pUruSaH.
anicchannapi vArSNeya balAdiva niyojitaH..36..
frIbhagavAnuvAca.
kAma eSa krodha eSa rajoguNasamudbhavaH.
mahAfano mahApApmA viddhyenamiha vairiNam..37..
dhUmenAvriyate vahniryathAdarfo malena ca.
yatholbenAvqto garbhastathA tenedamAvqtam..38..
AvqtaM jxAnametena jxAnino nityavairiNA.
kAmarUpeNa kaunteya duSpUreNAnalena ca..39..
indriyANi mano buddhirasyAdhiSThAnamucyate.
etairvimohayatyeSa jxAnamAvqtya dehinam..40..
tasmAttvamindriyANyAdau niyamya bharatarSabha.
pApmAnaM prajahi hyenaM jxAnavijxAnanAfanam..41..
indriyANi parANyAhurindriyebhyaH paraM manaH.
manasastu parA buddhiryo buddheH paratastu saH..42..
evaM buddheH paraM buddhvA saMstabhyAtmAnamAtmanA.
jahi fatruM mahAbAho kAmarUpaM durAsadam..43..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde karmayogo nAma tqtIyo'dhyAyaH ..3..

adhyAya 4  •  jxAnakarmasaMnyAsayoga
caturtho'dhyAyaH
 
frIbhagavAnuvAca.
imaM vivasvate yogaM proktavAnahamavyayam.
vivasvAnmanave prAha manurikSvAkave'bravIt..1..
evaM paraMparAprAptamimaM rAjarSayo viduH.
sa kAleneha mahatA yogo naSTaH paraMtapa..2..
sa evAyaM mayA te'dya yogaH proktaH purAtanaH.
bhakto'si me sakhA ceti rahasyaM hyetaduttamam..3..
arjuna uvAca.
aparaM bhavato janma paraM janma vivasvataH.
kathametadvijAnIyAM tvamAdau proktavAniti..4..
frIbhagavAnuvAca.
bahUni me vyatItAni janmAni tava cArjuna.
tAnyahaM veda sarvANi na tvaM vettha paraMtapa..5..
ajo'pi sannavyayAtmA bhUtAnAmIfvaro'pi san.
prakqtiM svAmadhiSThAya saMbhavAmyAtmamAyayA..6..
yadA yadA hi dharmasya glAnirbhavati bhArata.
abhyutthAnamadharmasya tadAtmAnaM sqjAmyaham..7..
paritrANAya sAdhUnAM vinAfAya ca duSkqtAm.
dharmasaMsthApanArthAya saMbhavAmi yuge yuge..8..
janma karma ca me divyamevaM yo vetti tattvataH.
tyaktvA dehaM punarjanma naiti mAmeti so'rjuna..9..
vItarAgabhayakrodhA manmayA mAmupAfritAH.
bahavo jxAnatapasA pUtA madbhAvamAgatAH..10..
ye yathA mAM prapadyante tAMstathaiva bhajAmyaham.
mama vartmAnuvartante manuSyAH pArtha sarvafaH..11..
kAzkSantaH karmaNAM siddhiM yajanta iha devatAH.
kSipraM hi mAnuSe loke siddhirbhavati karmajA..12..
cAturvarNyaM mayA sqSTaM guNakarmavibhAgafaH.
tasya kartAramapi mAM viddhyakartAramavyayam..13..
na mAM karmANi limpanti na me karmaphale spqhA.
iti mAM yo'bhijAnAti karmabhirna sa badhyate..14..
evaM jxAtvA kqtaM karma pUrvairapi mumukSubhiH.
kuru karmaiva tasmAttvaM pUrvaiH pUrvataraM kqtam..15..
kiM karma kimakarmeti kavayo'pyatra mohitAH.
tatte karma pravakSyAmi yajjxAtvA mokSyase'fubhAt..16..
karmaNo hyapi boddhavyaM boddhavyaM ca vikarmaNaH.
akarmaNafca boddhavyaM gahanA karmaNo gatiH..17..
karmaNyakarma yaH pafyedakarmaNi ca karma yaH.
sa buddhimAnmanuSyeSu sa yuktaH kqtsnakarmakqt..18..
yasya sarve samArambhAH kAmasaMkalpavarjitAH.
jxAnAgnidagdhakarmANaM tamAhuH paNDitaM budhAH..19..
tyaktvA karmaphalAsazgaM nityatqpto nirAfrayaH.
karmaNyabhipravqtto'pi naiva kiMcitkaroti saH..20..
nirAfIryatacittAtmA tyaktasarvaparigrahaH.
fArIraM kevalaM karma kurvannApnoti kilbiSam..21..
yadqcchAlAbhasaMtuSTo dvandvAtIto vimatsaraH.
samaH siddhAvasiddhau ca kqtvApi na nibadhyate..22..
gatasazgasya muktasya jxAnAvasthitacetasaH.
yajxAyAcarataH karma samagraM pravilIyate..23..
brahmArpaNaM brahma havirbrahmAgnau brahmaNA hutam.
brahmaiva tena gantavyaM brahmakarmasamAdhinA..24..
daivamevApare yajxaM yoginaH paryupAsate.
brahmAgnAvapare yajxaM yajxenaivopajuhvati..25..
frotrAdInIndriyANyanye saMyamAgniSu juhvati.
fabdAdInviSayAnanya indriyAgniSu juhvati..26..
sarvANIndriyakarmANi prANakarmANi cApare.
AtmasaMyamayogAgnau juhvati jxAnadIpite..27..
dravyayajxAstapoyajxA yogayajxAstathApare.
svAdhyAyajxAnayajxAfca yatayaH saMfitavratAH..28..
apAne juhvati prANaM prANe'pAnaM tathApare.
prANApAnagatI ruddhvA prANAyAmaparAyaNAH..29..
apare niyatAhArAH prANAnprANeSu juhvati.
sarve'pyete yajxavido yajxakSapitakalmaSAH..30..
yajxafiSTAmqtabhujo yAnti brahma sanAtanam.
nAyaM loko'styayajxasya kuto'nyaH kurusattama..31..
evaM bahuvidhA yajxA vitatA brahmaNo mukhe.
karmajAnviddhi tAnsarvAnevaM jxAtvA vimokSyase..32..
freyAndravyamayAdyajxAjjxAnayajxaH paraMtapa.
sarvaM karmAkhilaM pArtha jxAne parisamApyate..33..
tadviddhi praNipAtena pariprafnena sevayA.
upadekSyanti te jxAnaM jxAninastattvadarfinaH..34..
yajjxAtvA na punarmohamevaM yAsyasi pANDava.
yena bhUtAnyafeSeNa drakSyasyAtmanyatho mayi..35..
api cedasi pApebhyaH sarvebhyaH pApakqttamaH.
sarvaM jxAnaplavenaiva vqjinaM saMtariSyasi..36..
yathaidhAMsi samiddho'gnirbhasmasAtkurute'rjuna.
jxAnAgniH sarvakarmANi bhasmasAtkurute tathA..37..
na hi jxAnena sadqfaM pavitramiha vidyate.
tatsvayaM yogasaMsiddhaH kAlenAtmani vindati..38..
fraddhAvAMMllabhate jxAnaM tatparaH saMyatendriyaH.
jxAnaM labdhvA parAM fAntimacireNAdhigacchati..39..
ajxafcAfraddadhAnafca saMfayAtmA vinafyati.
nAyaM loko'sti na paro na sukhaM saMfayAtmanaH..40..
yogasaMnyastakarmANaM jxAnasaMchinnasaMfayam.
AtmavantaM na karmANi nibadhnanti dhanaMjaya..41..
tasmAdajxAnasaMbhUtaM hqtsthaM jxAnAsinAtmanaH.
chittvainaM saMfayaM yogamAtiSThottiSTha bhArata..42..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde jxAnakarmasaMnyAsayogo nAma caturtho'dhyAyaH ..4..

adhyAya 5  •  karmasaMnyAsayoga
paxcamo'dhyAyaH
 
arjuna uvAca.
saMnyAsaM karmaNAM kqSNa punaryogaM ca faMsasi.
yacchreya etayorekaM tanme brUhi sunifcitam..1..
frIbhagavAnuvAca.
saMnyAsaH karmayogafca niHfreyasakarAvubhau.
tayostu karmasaMnyAsAtkarmayogo vifiSyate..2..
jxeyaH sa nityasaMnyAsI yo na dveSTi na kAzkSati.
nirdvandvo hi mahAbAho sukhaM bandhAtpramucyate..3..
sAMkhyayogau pqthagbAlAH pravadanti na paNDitAH.
ekamapyAsthitaH samyagubhayorvindate phalam..4..
yatsAMkhyaiH prApyate sthAnaM tadyogairapi gamyate.
ekaM sAMkhyaM ca yogaM ca yaH pafyati sa pafyati..5..
saMnyAsastu mahAbAho duHkhamAptumayogataH.
yogayukto munirbrahma nacireNAdhigacchati..6..
yogayukto vifuddhAtmA vijitAtmA jitendriyaH.
sarvabhUtAtmabhUtAtmA kurvannapi na lipyate..7..
naiva kiMcitkaromIti yukto manyeta tattvavit.
pafyaxfqNvanspqfaxjighrannafnangacchansvapaxfvasan..8..
pralapanvisqjangqhNannunmiSannimiSannapi.
indriyANIndriyArtheSu vartanta iti dhArayan..9..
brahmaNyAdhAya karmANi sazgaM tyaktvA karoti yaH.
lipyate na sa pApena padmapatramivAmbhasA..10..
kAyena manasA buddhyA kevalairindriyairapi.
yoginaH karma kurvanti sazgaM tyaktvAtmafuddhaye..11..
yuktaH karmaphalaM tyaktvA fAntimApnoti naiSThikIm.
ayuktaH kAmakAreNa phale sakto nibadhyate..12..
sarvakarmANi manasA saMnyasyAste sukhaM vafI.
navadvAre pure dehI naiva kurvanna kArayan..13..
na kartqtvaM na karmANi lokasya sqjati prabhuH.
na karmaphalasaMyogaM svabhAvastu pravartate..14..
nAdatte kasyacitpApaM na caiva sukqtaM vibhuH.
ajxAnenAvqtaM jxAnaM tena muhyanti jantavaH..15..
jxAnena tu tadajxAnaM yeSAM nAfitamAtmanaH.
teSAmAdityavajjxAnaM prakAfayati tatparam..16..
tadbuddhayastadAtmAnastanniSThAstatparAyaNAH.
gacchantyapunarAvqttiM jxAnanirdhUtakalmaSAH..17..
vidyAvinayasaMpanne brAhmaNe gavi hastini.
funi caiva fvapAke ca paNDitAH samadarfinaH..18..
ihaiva tairjitaH sargo yeSAM sAmye sthitaM manaH.
nirdoSaM hi samaM brahma tasmAdbrahmaNi te sthitAH..19..
na prahqSyetpriyaM prApya nodvijetprApya cApriyam.
sthirabuddhirasaMmUDho brahmavidbrahmaNi sthitaH..20..
bAhyasparfeSvasaktAtmA vindatyAtmani yatsukham.
sa brahmayogayuktAtmA sukhamakSayamafnute..21..
ye hi saMsparfajA bhogA duHkhayonaya eva te.
AdyantavantaH kaunteya na teSu ramate budhaH..22..
faknotIhaiva yaH soDhuM prAkfarIravimokSaNAt.
kAmakrodhodbhavaM vegaM sa yuktaH sa sukhI naraH..23..
yo'ntaHsukho'ntarArAmastathAntarjyotireva yaH.
sa yogI brahmanirvANaM brahmabhUto'dhigacchati..24..
labhante brahmanirvANamqSayaH kSINakalmaSAH.
chinnadvaidhA yatAtmAnaH sarvabhUtahite ratAH..25..
kAmakrodhaviyuktAnAM yatInAM yatacetasAm.
abhito brahmanirvANaM vartate viditAtmanAm..26..
sparfAnkqtvA bahirbAhyAMfcakSufcaivAntare bhruvoH.
prANApAnau samau kqtvA nAsAbhyantaracAriNau..27..
yatendriyamanobuddhirmunirmokSaparAyaNaH.
vigatecchAbhayakrodho yaH sadA mukta eva saH..28..
bhoktAraM yajxatapasAM sarvalokamahefvaram.
suhqdaM sarvabhUtAnAM jxAtvA mAM fAntimqcchati..29..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde karmasaMnyAsayogo nAma paxcamo'dhyAyaH ..5..

adhyAya 6  •  AtmasaMyamayoga
SaSTho'dhyAyaH
 
frIbhagavAnuvAca.
anAfritaH karmaphalaM kAryaM karma karoti yaH.
sa saMnyAsI ca yogI ca na niragnirna cAkriyaH..1..
yaM saMnyAsamiti prAhuryogaM taM viddhi pANDava.
na hyasaMnyastasaMkalpo yogI bhavati kafcana..2..
ArurukSormuneryogaM karma kAraNamucyate.
yogArUDhasya tasyaiva famaH kAraNamucyate..3..
yadA hi nendriyArtheSu na karmasvanuSajjate.
sarvasaMkalpasaMnyAsI yogArUDhastadocyate..4..
uddharedAtmanAtmAnaM nAtmAnamavasAdayet.
Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH..5..
bandhurAtmAtmanastasya yenAtmaivAtmanA jitaH.
anAtmanastu fatrutve vartetAtmaiva fatruvat..6..
jitAtmanaH prafAntasya paramAtmA samAhitaH.
fItoSNasukhaduHkheSu tathA mAnApamAnayoH..7..
jxAnavijxAnatqptAtmA kUTastho vijitendriyaH.
yukta ityucyate yogI samaloSTAfmakAxcanaH..8..
suhqnmitrAryudAsInamadhyasthadveSyabandhuSu.
sAdhuSvapi ca pApeSu samabuddhirvifiSyate..9..
yogI yuxjIta satatamAtmAnaM rahasi sthitaH.
ekAkI yatacittAtmA nirAfIraparigrahaH..10..
fucau defe pratiSThApya sthiramAsanamAtmanaH.
nAtyucchritaM nAtinIcaM cailAjinakufottaram..11..
tatraikAgraM manaH kqtvA yatacittendriyakriyAH.
upavifyAsane yuxjyAdyogamAtmavifuddhaye..12..
samaM kAyafirogrIvaM dhArayannacalaM sthiraH.
saMprekSya nAsikAgraM svaM difafcAnavalokayan..13..
prafAntAtmA vigatabhIrbrahmacArivrate sthitaH.
manaH saMyamya maccitto yukta AsIta matparaH..14..
yuxjannevaM sadAtmAnaM yogI niyatamAnasaH.
fAntiM nirvANaparamAM matsaMsthAmadhigacchati..15..
nAtyafnatastu yogo'sti na caikAntamanafnataH.
na cAtisvapnafIlasya jAgrato naiva cArjuna..16..
yuktAhAravihArasya yuktaceSTasya karmasu.
yuktasvapnAvabodhasya yogo bhavati duHkhahA..17..
yadA viniyataM cittamAtmanyevAvatiSThate.
niHspqhaH sarvakAmebhyo yukta ityucyate tadA..18..
yathA dIpo nivAtastho nezgate sopamA smqtA.
yogino yatacittasya yuxjato yogamAtmanaH..19..
yatroparamate cittaM niruddhaM yogasevayA.
yatra caivAtmanAtmAnaM pafyannAtmani tuSyati..20..
sukhamAtyantikaM yattadbuddhigrAhyamatIndriyam.
vetti yatra na caivAyaM sthitafcalati tattvataH..21..
yaM labdhvA cAparaM lAbhaM manyate nAdhikaM tataH.
yasminsthito na duHkhena guruNApi vicAlyate..22..
taM vidyAdduHkhasaMyogaviyogaM yogasaMjxitam.
sa nifcayena yoktavyo yogo'nirviNNacetasA..23..
saMkalpaprabhavAnkAmAMstyaktvA sarvAnafeSataH.
manasaivendriyagrAmaM viniyamya samantataH..24..
fanaiH fanairuparamedbuddhyA dhqtigqhItayA.
AtmasaMsthaM manaH kqtvA na kiMcidapi cintayet..25..
yato yato nifcarati manafcaxcalamasthiram.
tatastato niyamyaitadAtmanyeva vafaM nayet..26..
prafAntamanasaM hyenaM yoginaM sukhamuttamam.
upaiti fAntarajasaM brahmabhUtamakalmaSam..27..
yuxjannevaM sadAtmAnaM yogI vigatakalmaSaH.
sukhena brahmasaMsparfamatyantaM sukhamafnute..28..
sarvabhUtasthamAtmAnaM sarvabhUtAni cAtmani.
IkSate yogayuktAtmA sarvatra samadarfanaH..29..
yo mAM pafyati sarvatra sarvaM ca mayi pafyati.
tasyAhaM na praNafyAmi sa ca me na praNafyati..30..
sarvabhUtasthitaM yo mAM bhajatyekatvamAsthitaH.
sarvathA vartamAno'pi sa yogI mayi vartate..31..
Atmaupamyena sarvatra samaM pafyati yo'rjuna.
sukhaM vA yadi vA duHkhaM sa yogI paramo mataH..32..
arjuna uvAca.
yo'yaM yogastvayA proktaH sAmyena madhusUdana.
etasyAhaM na pafyAmi caxcalatvAtsthitiM sthirAm..33..
caxcalaM hi manaH kqSNa pramAthi balavaddqDham.
tasyAhaM nigrahaM manye vAyoriva suduSkaram..34..
frIbhagavAnuvAca.
asaMfayaM mahAbAho mano durnigrahaM calam.
abhyAsena tu kaunteya vairAgyeNa ca gqhyate..35..
asaMyatAtmanA yogo duSprApa iti me matiH.
vafyAtmanA tu yatatA fakyo'vAptumupAyataH..36..
arjuna uvAca.
ayatiH fraddhayopeto yogAccalitamAnasaH.
aprApya yogasaMsiddhiM kAM gatiM kqSNa gacchati..37..
kaccinnobhayavibhraSTafchinnAbhramiva nafyati.
apratiSTho mahAbAho vimUDho brahmaNaH pathi..38..
etanme saMfayaM kqSNa chettumarhasyafeSataH.
tvadanyaH saMfayasyAsya chettA na hyupapadyate..39..
frIbhagavAnuvAca.
pArtha naiveha nAmutra vinAfastasya vidyate.
na hi kalyANakqtkafciddurgatiM tAta gacchati..40..
prApya puNyakqtAM lokAnuSitvA fAfvatIH samAH.
fucInAM frImatAM gehe yogabhraSTo'bhijAyate..41..
athavA yoginAmeva kule bhavati dhImatAm.
etaddhi durlabhataraM loke janma yadIdqfam..42..
tatra taM buddhisaMyogaM labhate paurvadehikam.
yatate ca tato bhUyaH saMsiddhau kurunandana..43..
pUrvAbhyAsena tenaiva hriyate hyavafo'pi saH.
jijxAsurapi yogasya fabdabrahmAtivartate..44..
prayatnAdyatamAnastu yogI saMfuddhakilbiSaH.
anekajanmasaMsiddhastato yAti parAM gatim..45..
tapasvibhyo'dhiko yogI jxAnibhyo'pi mato'dhikaH.
karmibhyafcAdhiko yogI tasmAdyogI bhavArjuna..46..
yoginAmapi sarveSAM madgatenAntarAtmanA.
fraddhAvAnbhajate yo mAM sa me yuktatamo mataH..47..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde AtmasaMyamayogo nAma SaSTho'dhyAyaH ..6..

adhyAya 7  •  jxAnavijxAnayoga
saptamo'dhyAyaH
 
frIbhagavAnuvAca.
mayyAsaktamanAH pArtha yogaM yuxjanmadAfrayaH.
asaMfayaM samagraM mAM yathA jxAsyasi tacchqNu..1..
jxAnaM te'haM savijxAnamidaM vakSyAmyafeSataH.
yajjxAtvA neha bhUyo'nyajjxAtavyamavafiSyate..2..
manuSyANAM sahasreSu kafcidyatati siddhaye.
yatatAmapi siddhAnAM kafcinmAM vetti tattvataH..3..
bhUmirApo'nalo vAyuH khaM mano buddhireva ca.
ahaMkAra itIyaM me bhinnA prakqtiraSTadhA..4..
apareyamitastvanyAM prakqtiM viddhi me parAm.
jIvabhUtAM mahAbAho yayedaM dhAryate jagat..5..
etadyonIni bhUtAni sarvANItyupadhAraya.
ahaM kqtsnasya jagataH prabhavaH pralayastathA..6..
mattaH parataraM nAnyatkiMcidasti dhanaMjaya.
mayi sarvamidaM protaM sUtre maNigaNA iva..7..
raso'hamapsu kaunteya prabhAsmi fafisUryayoH.
praNavaH sarvavedeSu fabdaH khe pauruSaM nqSu..8..
puNyo gandhaH pqthivyAM ca tejafcAsmi vibhAvasau.
jIvanaM sarvabhUteSu tapafcAsmi tapasviSu..9..
bIjaM mAM sarvabhUtAnAM viddhi pArtha sanAtanam.
buddhirbuddhimatAmasmi tejastejasvinAmaham..10..
balaM balavatAM cAhaM kAmarAgavivarjitam.
dharmAviruddho bhUteSu kAmo'smi bharatarSabha..11..
ye caiva sAttvikA bhAvA rAjasAstAmasAfca ye.
matta eveti tAnviddhi na tvahaM teSu te mayi..12..
tribhirguNamayairbhAvairebhiH sarvamidaM jagat.
mohitaM nAbhijAnAti mAmebhyaH paramavyayam..13..
daivI hyeSA guNamayI mama mAyA duratyayA.
mAmeva ye prapadyante mAyAmetAM taranti te..14..
na mAM duSkqtino mUDhAH prapadyante narAdhamAH.
mAyayApahqtajxAnA AsuraM bhAvamAfritAH..15..
caturvidhA bhajante mAM janAH sukqtino'rjuna.
Arto jijxAsurarthArthI jxAnI ca bharatarSabha..16..
teSAM jxAnI nityayukta ekabhaktirvifiSyate.
priyo hi jxAnino'tyarthamahaM sa ca mama priyaH..17..
udArAH sarva evaite jxAnI tvAtmaiva me matam.
AsthitaH sa hi yuktAtmA mAmevAnuttamAM gatim..18..
bahUnAM janmanAmante jxAnavAnmAM prapadyate.
vAsudevaH sarvamiti sa mahAtmA sudurlabhaH..19..
kAmaistaistairhqtajxAnAH prapadyante'nyadevatAH.
taM taM niyamamAsthAya prakqtyA niyatAH svayA..20..
yo yo yAM yAM tanuM bhaktaH fraddhayArcitumicchati.
tasya tasyAcalAM fraddhAM tAmeva vidadhAmyaham..21..
sa tayA fraddhayA yuktastasyArAdhanamIhate.
labhate ca tataH kAmAnmayaiva vihitAnhi tAn..22..
antavattu phalaM teSAM tadbhavatyalpamedhasAm.
devAndevayajo yAnti madbhaktA yAnti mAmapi..23..
avyaktaM vyaktimApannaM manyante mAmabuddhayaH.
paraM bhAvamajAnanto mamAvyayamanuttamam..24..
nAhaM prakAfaH sarvasya yogamAyAsamAvqtaH.
mUDho'yaM nAbhijAnAti loko mAmajamavyayam..25..
vedAhaM samatItAni vartamAnAni cArjuna.
bhaviSyANi ca bhUtAni mAM tu veda na kafcana..26..
icchAdveSasamutthena dvandvamohena bhArata.
sarvabhUtAni saMmohaM sarge yAnti paraMtapa..27..
yeSAM tvantagataM pApaM janAnAM puNyakarmaNAm.
te dvandvamohanirmuktA bhajante mAM dqDhavratAH..28..
jarAmaraNamokSAya mAmAfritya yatanti ye.
te brahma tadviduH kqtsnamadhyAtmaM karma cAkhilam..29..
sAdhibhUtAdhidaivaM mAM sAdhiyajxaM ca ye viduH.
prayANakAle'pi ca mAM te viduryuktacetasaH..30..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde jxAnavijxAnayogo nAma saptamo'dhyAyaH ..7..

adhyAya 8  •  akSarabrahmayoga
aSTamo'dhyAyaH
 
arjuna uvAca.
kiM tadbrahma kimadhyAtmaM kiM karma puruSottama.
adhibhUtaM ca kiM proktamadhidaivaM kimucyate..1..
adhiyajxaH kathaM ko'tra dehe'sminmadhusUdana.
prayANakAle ca kathaM jxeyo'si niyatAtmabhiH..2..
frIbhagavAnuvAca.
akSaraM brahma paramaM svabhAvo'dhyAtmamucyate.
bhUtabhAvodbhavakaro visargaH karmasaMjxitaH..3..
adhibhUtaM kSaro bhAvaH puruSafcAdhidaivatam.
adhiyajxo'hamevAtra dehe dehabhqtAM vara..4..
antakAle ca mAmeva smaranmuktvA kalevaram.
yaH prayAti sa madbhAvaM yAti nAstyatra saMfayaH..5..
yaM yaM vApi smaranbhAvaM tyajatyante kalevaram.
taM tamevaiti kaunteya sadA tadbhAvabhAvitaH..6..
tasmAtsarveSu kAleSu mAmanusmara yudhya ca.
mayyarpitamanobuddhirmAmevaiSyasyasaMfayam..7..
abhyAsayogayuktena cetasA nAnyagAminA.
paramaM puruSaM divyaM yAti pArthAnucintayan..8..
kaviM purANamanufAsitAramaNoraNIyaMsamanusmaredyaH.
sarvasya dhAtAramacintyarUpamAdityavarNaM tamasaH parastAt..9..
prayANakAle manasAcalena bhaktyA yukto yogabalena caiva.
bhruvormadhye prANamAvefya samyaksa taM paraM puruSamupaiti divyam..10..
yadakSaraM vedavido vadanti vifanti yadyatayo vItarAgAH.
yadicchanto brahmacaryaM caranti tatte padaM saMgraheNa pravakSye..11..
sarvadvArANi saMyamya mano hqdi nirudhya ca.
mUrdhnyAdhAyAtmanaH prANamAsthito yogadhAraNAm..12..
omityekAkSaraM brahma vyAharanmAmanusmaran.
yaH prayAti tyajandehaM sa yAti paramAM gatim..13..
ananyacetAH satataM yo mAM smarati nityafaH.
tasyAhaM sulabhaH pArtha nityayuktasya yoginaH..14..
mAmupetya punarjanma duHkhAlayamafAfvatam.
nApnuvanti mahAtmAnaH saMsiddhiM paramAM gatAH..15..
AbrahmabhuvanAllokAH punarAvartino'rjuna.
mAmupetya tu kaunteya punarjanma na vidyate..16..
sahasrayugaparyantamaharyadbrahmaNo viduH.
rAtriM yugasahasrAntAM te'horAtravido janAH..17..
avyaktAdvyaktayaH sarvAH prabhavantyaharAgame.
rAtryAgame pralIyante tatraivAvyaktasaMjxake..18..
bhUtagrAmaH sa evAyaM bhUtvA bhUtvA pralIyate.
rAtryAgame'vafaH pArtha prabhavatyaharAgame..19..
parastasmAttu bhAvo'nyo'vyakto'vyaktAtsanAtanaH.
yaH sa sarveSu bhUteSu nafyatsu na vinafyati..20..
avyakto'kSara ityuktastamAhuH paramAM gatim.
yaM prApya na nivartante taddhAma paramaM mama..21..
puruSaH sa paraH pArtha bhaktyA labhyastvananyayA.
yasyAntaHsthAni bhUtAni yena sarvamidaM tatam..22..
yatra kAle tvanAvqttimAvqttiM caiva yoginaH.
prayAtA yAnti taM kAlaM vakSyAmi bharatarSabha..23..
agnirjotirahaH fuklaH SaNmAsA uttarAyaNam.
tatra prayAtA gacchanti brahma brahmavido janAH..24..
dhUmo rAtristathA kqSNaH SaNmAsA dakSiNAyanam.
tatra cAndramasaM jyotiryogI prApya nivartate..25..
fuklakqSNe gatI hyete jagataH fAfvate mate.
ekayA yAtyanAvqttimanyayAvartate punaH..26..
naite sqtI pArtha jAnanyogI muhyati kafcana.
tasmAtsarveSu kAleSu yogayukto bhavArjuna..27..
vedeSu yajxeSu tapaHsu caiva dAneSu yatpuNyaphalaM pradiSTam.
atyeti tatsarvamidaM viditvAyogI paraM sthAnamupaiti cAdyam..28..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde akSarabrahmayogo nAmASTamo'dhyAyaH ..8..

adhyAya 9  •  rAjavidyArAjaguhyayoga
navamo'dhyAyaH
 
frIbhagavAnuvAca.
idaM tu te guhyatamaM pravakSyAmyanasUyave.
jxAnaM vijxAnasahitaM yajjxAtvA mokSyase'fubhAt..1..
rAjavidyA rAjaguhyaM pavitramidamuttamam.
pratyakSAvagamaM dharmyaM susukhaM kartumavyayam..2..
afraddadhAnAH puruSA dharmasyAsya paraMtapa.
aprApya mAM nivartante mqtyusaMsAravartmani..3..
mayA tatamidaM sarvaM jagadavyaktamUrtinA.
matsthAni sarvabhUtAni na cAhaM teSvavasthitaH..4..
na ca matsthAni bhUtAni pafya me yogamaifvaram.
bhUtabhqnna ca bhUtastho mamAtmA bhUtabhAvanaH..5..
yathAkAfasthito nityaM vAyuH sarvatrago mahAn.
tathA sarvANi bhUtAni matsthAnItyupadhAraya..6..
sarvabhUtAni kaunteya prakqtiM yAnti mAmikAm.
kalpakSaye punastAni kalpAdau visqjAmyaham..7..
prakqtiM svAmavaSTabhya visqjAmi punaH punaH.
bhUtagrAmamimaM kqtsnamavafaM prakqtervafAt..8..
na ca mAM tAni karmANi nibadhnanti dhanaMjaya.
udAsInavadAsInamasaktaM teSu karmasu..9..
mayAdhyakSeNa prakqtiH sUyate sacarAcaram.
hetunAnena kaunteya jagadviparivartate..10..
avajAnanti mAM mUDhA mAnuSIM tanumAfritam.
paraM bhAvamajAnanto mama bhUtamahefvaram..11..
moghAfA moghakarmANo moghajxAnA vicetasaH.
rAkSasImAsurIM caiva prakqtiM mohinIM fritAH..12..
mahAtmAnastu mAM pArtha daivIM prakqtimAfritAH.
bhajantyananyamanaso jxAtvA bhUtAdimavyayam..13..
satataM kIrtayanto mAM yatantafca dqDhavratAH.
namasyantafca mAM bhaktyA nityayuktA upAsate..14..
jxAnayajxena cApyanye yajanto mAmupAsate.
ekatvena pqthaktvena bahudhA vifvatomukham..15..
ahaM kraturahaM yajxaH svadhAhamahamauSadham.
mantro'hamahamevAjyamahamagnirahaM hutam..16..
pitAhamasya jagato mAtA dhAtA pitAmahaH.
vedyaM pavitramoMkAra qksAma yajureva ca..17..
gatirbhartA prabhuH sAkSI nivAsaH faraNaM suhqt.
prabhavaH pralayaH sthAnaM nidhAnaM bIjamavyayam..18..
tapAmyahamahaM varSaM nigqhNAmyutsqjAmi ca.
amqtaM caiva mqtyufca sadasaccAhamarjuna..19..
traividyA mAM somapAH pUtapApA yajxairiSTvA svargatiM prArthayante.
te puNyamAsAdya surendralokamafnanti divyAndivi devabhogAn..20..
te taM bhuktvA svargalokaM vifAlaM kSINe puNye martyalokaM vifanti.
evaM trayIdharmamanuprapannA gatAgataM kAmakAmA labhante..21..
ananyAfcintayanto mAM ye janAH paryupAsate.
eSAM nityAbhiyuktAnAM yogakSemaM vahAmyaham..22..
ye'pyanyadevatA bhaktA yajante fraddhayAnvitAH.
te'pi mAmeva kaunteya yajantyavidhipUrvakam..23..
ahaM hi sarvayajxAnAM bhoktA ca prabhureva ca.
na tu mAmabhijAnanti tattvenAtafcyavanti te..24..
yAnti devavratA devAnpitQnyAnti pitqvratAH.
bhUtAni yAnti bhUtejyA yAnti madyAjino'pi mAm..25..
patraM puSpaM phalaM toyaM yo me bhaktyA prayacchati.
tadahaM bhaktyupahqtamafnAmi prayatAtmanaH..26..
yatkaroSi yadafnAsi yajjuhoSi dadAsi yat.
yattapasyasi kaunteya tatkuruSva madarpaNam..27..
fubhAfubhaphalairevaM mokSyase karmabandhanaiH.
saMnyAsayogayuktAtmA vimukto mAmupaiSyasi..28..
samo'haM sarvabhUteSu na me dveSyo'sti na priyaH.
ye bhajanti tu mAM bhaktyA mayi te teSu cApyaham..29..
api cetsudurAcAro bhajate mAmananyabhAk.
sAdhureva sa mantavyaH samyagvyavasito hi saH..30..
kSipraM bhavati dharmAtmA fafvacchAntiM nigacchati.
kaunteya pratijAnIhi na me bhaktaH praNafyati..31..
mAM hi pArtha vyapAfritya ye'pi syuH pApayonayaH.
striyo vaifyAstathA fUdrAste'pi yAnti parAM gatim..32..
kiM punarbrAhmaNAH puNyA bhaktA rAjarSayastathA.
anityamasukhaM lokamimaM prApya bhajasva mAm..33..
manmanA bhava madbhakto madyAjI mAM namaskuru.
mAmevaiSyasi yuktvaivamAtmAnaM matparAyaNaH..34..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde rAjavidyArAjaguhyayogo nAma navamo'dhyAyaH ..9..

adhyAya 10  •  vibhUtiyoga
dafamo'dhyAyaH
 
frIbhagavAnuvAca.
bhUya eva mahAbAho fqNu me paramaM vacaH.
yatte'haM prIyamANAya vakSyAmi hitakAmyayA..1..
na me viduH suragaNAH prabhavaM na maharSayaH.
ahamAdirhi devAnAM maharSINAM ca sarvafaH..2..
yo mAmajamanAdiM ca vetti lokamahefvaram.
asaMmUDhaH sa martyeSu sarvapApaiH pramucyate..3..
buddhirjxAnamasaMmohaH kSamA satyaM damaH famaH.
sukhaM duHkhaM bhavo'bhAvo bhayaM cAbhayameva ca..4..
ahiMsA samatA tuSTistapo dAnaM yafo'yafaH.
bhavanti bhAvA bhUtAnAM matta eva pqthagvidhAH..5..
maharSayaH sapta pUrve catvAro manavastathA.
madbhAvA mAnasA jAtA yeSAM loka imAH prajAH..6..
etAM vibhUtiM yogaM ca mama yo vetti tattvataH.
so'vikampena yogena yujyate nAtra saMfayaH..7..
ahaM sarvasya prabhavo mattaH sarvaM pravartate.
iti matvA bhajante mAM budhA bhAvasamanvitAH..8..
maccittA madgataprANA bodhayantaH parasparam.
kathayantafca mAM nityaM tuSyanti ca ramanti ca..9..
teSAM satatayuktAnAM bhajatAM prItipUrvakam.
dadAmi buddhiyogaM taM yena mAmupayAnti te..10..
teSAmevAnukampArthamahamajxAnajaM tamaH.
nAfayAmyAtmabhAvastho jxAnadIpena bhAsvatA..11..
arjuna uvAca.
paraM brahma paraM dhAma pavitraM paramaM bhavAn.
puruSaM fAfvataM divyamAdidevamajaM vibhum..12..
AhustvAmqSayaH sarve devarSirnAradastathA.
asito devalo vyAsaH svayaM caiva bravISi me..13..
sarvametadqtaM manye yanmAM vadasi kefava.
na hi te bhagavanvyaktiM vidurdevA na dAnavAH..14..
svayamevAtmanAtmAnaM vettha tvaM puruSottama.
bhUtabhAvana bhUtefa devadeva jagatpate..15..
vaktumarhasyafeSeNa divyA hyAtmavibhUtayaH.
yAbhirvibhUtibhirlokAnimAMstvaM vyApya tiSThasi..16..
kathaM vidyAmahaM yogiMstvAM sadA paricintayan.
keSu keSu ca bhAveSu cintyo'si bhagavanmayA..17..
vistareNAtmano yogaM vibhUtiM ca janArdana.
bhUyaH kathaya tqptirhi fqNvato nAsti me'mqtam..18..
frIbhagavAnuvAca.
hanta te kathayiSyAmi divyA hyAtmavibhUtayaH.
prAdhAnyataH kurufreSTha nAstyanto vistarasya me..19..
ahamAtmA guDAkefa sarvabhUtAfayasthitaH.
ahamAdifca madhyaM ca bhUtAnAmanta eva ca..20..
AdityAnAmahaM viSNurjyotiSAM raviraMfumAn.
marIcirmarutAmasmi nakSatrANAmahaM fafI..21..
vedAnAM sAmavedo'smi devAnAmasmi vAsavaH.
indriyANAM manafcAsmi bhUtAnAmasmi cetanA..22..
rudrANAM faMkarafcAsmi vittefo yakSarakSasAm.
vasUnAM pAvakafcAsmi meruH fikhariNAmaham..23..
purodhasAM ca mukhyaM mAM viddhi pArtha bqhaspatim.
senAnInAmahaM skandaH sarasAmasmi sAgaraH..24..
maharSINAM bhqgurahaM girAmasmyekamakSaram.
yajxAnAM japayajxo'smi sthAvarANAM himAlayaH..25..
afvatthaH sarvavqkSANAM devarSINAM ca nAradaH.
gandharvANAM citrarathaH siddhAnAM kapilo muniH..26..
uccaiHfravasamafvAnAM viddhi mAmamqtodbhavam.
airAvataM gajendrANAM narANAM ca narAdhipam..27..
AyudhAnAmahaM vajraM dhenUnAmasmi kAmadhuk.
prajanafcAsmi kandarpaH sarpANAmasmi vAsukiH..28..
anantafcAsmi nAgAnAM varuNo yAdasAmaham.
pitQNAmaryamA cAsmi yamaH saMyamatAmaham..29..
prahlAdafcAsmi daityAnAM kAlaH kalayatAmaham.
mqgANAM ca mqgendro'haM vainateyafca pakSiNAm..30..
pavanaH pavatAmasmi rAmaH fastrabhqtAmaham.
jhaSANAM makarafcAsmi srotasAmasmi jAhnavI..31..
sargANAmAdirantafca madhyaM caivAhamarjuna.
adhyAtmavidyA vidyAnAM vAdaH pravadatAmaham..32..
akSarANAmakAro'smi dvandvaH sAmAsikasya ca.
ahamevAkSayaH kAlo dhAtAhaM vifvatomukhaH..33..
mqtyuH sarvaharafcAhamudbhavafca bhaviSyatAm.
kIrtiH frIrvAkca nArINAM smqtirmedhA dhqtiH kSamA..34..
bqhatsAma tathA sAmnAM gAyatrI chandasAmaham.
mAsAnAM mArgafIrSo'hamqtUnAM kusumAkaraH..35..
dyUtaM chalayatAmasmi tejastejasvinAmaham.
jayo'smi vyavasAyo'smi sattvaM sattvavatAmaham..36..
vqSNInAM vAsudevo'smi pANDavAnAM dhanaMjayaH.
munInAmapyahaM vyAsaH kavInAmufanA kaviH..37..
daNDo damayatAmasmi nItirasmi jigISatAm.
maunaM caivAsmi guhyAnAM jxAnaM jxAnavatAmaham..38..
yaccApi sarvabhUtAnAM bIjaM tadahamarjuna.
na tadasti vinA yatsyAnmayA bhUtaM carAcaram..39..
nAnto'sti mama divyAnAM vibhUtInAM paraMtapa.
eSa tUddefataH prokto vibhUtervistaro mayA..40..
yadyadvibhUtimatsattvaM frImadUrjitameva vA.
tattadevAvagaccha tvaM mama tejoM'fasaMbhavam..41..
athavA bahunaitena kiM jxAtena tavArjuna.
viSTabhyAhamidaM kqtsnamekAMfena sthito jagat..42..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde vibhUtiyogo nAma dafamo'dhyAyaH ..10..

adhyAya 11  •  vifvarUpadarfanayoga
ekAdafo'dhyAyaH
 
arjuna uvAca.
madanugrahAya paramaM guhyamadhyAtmasaMjxitam.
yattvayoktaM vacastena moho'yaM vigato mama..1..
bhavApyayau hi bhUtAnAM frutau vistarafo mayA.
tvattaH kamalapatrAkSa mAhAtmyamapi cAvyayam..2..
evametadyathAttha tvamAtmAnaM paramefvara.
draSTumicchAmi te rUpamaifvaraM puruSottama..3..
manyase yadi tacchakyaM mayA draSTumiti prabho.
yogefvara tato me tvaM darfayAtmAnamavyayam..4..
frIbhagavAnuvAca.
pafya me pArtha rUpANi fatafo'tha sahasrafaH.
nAnAvidhAni divyAni nAnAvarNAkqtIni ca..5..
pafyAdityAnvasUnrudrAnafvinau marutastathA.
bahUnyadqSTapUrvANi pafyAfcaryANi bhArata..6..
ihaikasthaM jagatkqtsnaM pafyAdya sacarAcaram.
mama dehe guDAkefa yaccAnyaddraSTumicchasi..7..
na tu mAM fakyase draSTumanenaiva svacakSuSA.
divyaM dadAmi te cakSuH pafya me yogamaifvaram..8..
saMjaya uvAca.
evamuktvA tato rAjanmahAyogefvaro hariH.
darfayAmAsa pArthAya paramaM rUpamaifvaram..9..
anekavaktranayanamanekAdbhutadarfanam.
anekadivyAbharaNaM divyAnekodyatAyudham..10..
divyamAlyAmbaradharaM divyagandhAnulepanam.
sarvAfcaryamayaM devamanantaM vifvatomukham..11..
divi sUryasahasrasya bhavedyugapadutthitA.
yadi bhAH sadqfI sA syAdbhAsastasya mahAtmanaH..12..
tatraikasthaM jagatkqtsnaM pravibhaktamanekadhA.
apafyaddevadevasya farIre pANDavastadA..13..
tataH sa vismayAviSTo hqSTaromA dhanaMjayaH.
praNamya firasA devaM kqtAxjalirabhASata..14..
arjuna uvAca.
pafyAmi devAMstava deva dehe sarvAMstathA bhUtavifeSasaMghAn.
brahmANamIfaM kamalAsanasthamqSIMfca sarvAnuragAMfca divyAn..15..
anekabAhUdaravaktranetraM pafyAmi tvAM sarvato'nantarUpam.
nAntaM na madhyaM na punastavAdiM pafyAmi vifvefvara vifvarUpa..16..
kirITinaM gadinaM cakriNaM ca tejorAfiM sarvato dIptimantam.
pafyAmi tvAM durnirIkSyaM samantAddIptAnalArkadyutimaprameyam..17..
tvamakSaraM paramaM veditavyaM tvamasya vifvasya paraM nidhAnam.
tvamavyayaH fAfvatadharmagoptA sanAtanastvaM puruSo mato me..18..
anAdimadhyAntamanantavIryamanantabAhuM fafisUryanetram.
pafyAmi tvAM dIptahutAfavaktraM svatejasA vifvamidaM tapantam..19..
dyAvApqthivyoridamantaraM hi vyAptaM tvayaikena difafca sarvAH.
dqSTvAdbhutaM rUpamugraM tavedaM lokatrayaM pravyathitaM mahAtman..20..
amI hi tvAM surasazghA vifanti kecidbhItAH prAxjalayo gqNanti.
svastItyuktvA maharSisiddhasaMghAH stuvanti tvAM stutibhiH puSkalAbhiH..21..
rudrAdityA vasavo ye ca sAdhyA vifve'fvinau marutafcoSmapAfca.
gandharvayakSAsurasiddhasaMghA vIkSante tvAM vismitAfcaiva sarve..22..
rUpaM mahatte bahuvaktranetraM mahAbAho bahubAhUrupAdam.
bahUdaraM bahudaMSTrAkarAlaM dqSTvA lokAH pravyathitAstathAham..23..
nabhaHspqfaM dIptamanekavarNaM vyAttAnanaM dIptavifAlanetram.
dqSTvA hi tvAM pravyathitAntarAtmA dhqtiM na vindAmi famaM ca viSNo..24..
daMSTrAkarAlAni ca te mukhAni dqSTvaiva kAlAnalasaMnibhAni.
difo na jAne na labhe ca farma prasIda devefa jagannivAsa..25..
amI ca tvAM dhqtarASTrasya putrAH sarve sahaivAvanipAlasaMghaiH.
bhISmo droNaH sUtaputrastathAsau sahAsmadIyairapi yodhamukhyaiH..26..
vaktrANi te tvaramANA vifanti daMSTrAkarAlAni bhayAnakAni.
kecidvilagnA dafanAntareSu saMdqfyante cUrNitairuttamAzgaiH..27..
yathA nadInAM bahavo'mbuvegAH samudramevAbhimukhA dravanti.
tathA tavAmI naralokavIrA vifanti vaktrANyabhivijvalanti..28..
yathA pradIptaM jvalanaM pataMgA vifanti nAfAya samqddhavegAH.
tathaiva nAfAya vifanti lokAstavApi vaktrANi samqddhavegAH..29..
lelihyase grasamAnaH samantAllokAnsamagrAnvadanairjvaladbhiH.
tejobhirApUrya jagatsamagraM bhAsastavogrAH pratapanti viSNo..30..
AkhyAhi me ko bhavAnugrarUpo namo'stu te devavara prasIda.
vijxAtumicchAmi bhavantamAdyaM na hi prajAnAmi tava pravqttim..31..
frIbhagavAnuvAca.
kAlo'smi lokakSayakqtpravqddho lokAnsamAhartumiha pravqttaH.
qte'pi tvAM na bhaviSyanti sarve ye'vasthitAH pratyanIkeSu yodhAH..32..
tasmAttvamuttiSTha yafo labhasva jitvA fatrUnbhuzkSva rAjyaM samqddham.
mayaivaite nihatAH pUrvameva nimittamAtraM bhava savyasAcin..33..
droNaM ca bhISmaM ca jayadrathaM ca karNaM tathAnyAnapi yodhavIrAn.
mayA hatAMstvaM jahi mA vyathiSThA yudhyasva jetAsi raNe sapatnAn..34..
saMjaya uvAca.
etacchrutvA vacanaM kefavasya kqtAxjalirvepamAnaH kirITI.
namaskqtvA bhUya evAha kqSNaM sagadgadaM bhItabhItaH praNamya..35..
arjuna uvAca.
sthAne hqSIkefa tava prakIrtyA jagatprahqSyatyanurajyate ca.
rakSAMsi bhItAni difo dravanti sarve namasyanti ca siddhasaMghAH..36..
kasmAcca te na nameranmahAtmangarIyase brahmaNo'pyAdikartre.
ananta devefa jagannivAsa tvamakSaraM sadasattatparaM yat..37..
tvamAdidevaH puruSaH purANastvamasya vifvasya paraM nidhAnam.
vettAsi vedyaM ca paraM ca dhAma tvayA tataM vifvamanantarUpa..38..
vAyuryamo'gnirvaruNaH fafAzkaH prajApatistvaM prapitAmahafca.
namo namaste'stu sahasrakqtvaH punafca bhUyo'pi namo namaste..39..
namaH purastAdatha pqSThataste namo'stu te sarvata eva sarva.
anantavIryAmitavikramastvaM sarvaM samApnoSi tato'si sarvaH..40..
sakheti matvA prasabhaM yaduktaM he kqSNa he yAdava he sakheti.
ajAnatA mahimAnaM tavedaM mayA pramAdAtpraNayena vApi..41..
yaccAvahAsArthamasatkqto'si vihArafayyAsanabhojaneSu.
eko'thavApyacyuta tatsamakSaM tatkSAmaye tvAmahamaprameyam..42..
pitAsi lokasya carAcarasya tvamasya pUjyafca gururgarIyAn.
na tvatsamo'styabhyadhikaH kuto'nyo lokatraye'pyapratimaprabhAva..43..
tasmAtpraNamya praNidhAya kAyaM prasAdaye tvAmahamIfamIDyam.
piteva putrasya sakheva sakhyuH priyaH priyAyArhasi deva soDhum..44..
adqSTapUrvaM hqSito'smi dqSTvA bhayena ca pravyathitaM mano me.
tadeva me darfaya devarUpaM prasIda devefa jagannivAsa..45..
kirITinaM gadinaM cakrahastamicchAmi tvAM draSTumahaM tathaiva.
tenaiva rUpeNa caturbhujena sahasrabAho bhava vifvamUrte..46..
frIbhagavAnuvAca.
mayA prasannena tavArjunedaM rUpaM paraM darfitamAtmayogAt.
tejomayaM vifvamanantamAdyaM yanme tvadanyena na dqSTapUrvam..47..
na vedayajxAdhyayanairna dAnairna ca kriyAbhirna tapobhirugraiH.
evaMrUpaH fakya ahaM nqloke draSTuM tvadanyena kurupravIra..48..
mA te vyathA mA ca vimUDhabhAvo dqSTvA rUpaM ghoramIdqzmamedam.
vyapetabhIH prItamanAH punastvaM tadeva me rUpamidaM prapafya..49..
saMjaya uvAca.
ityarjunaM vAsudevastathoktvA svakaM rUpaM darfayAmAsa bhUyaH.
AfvAsayAmAsa ca bhItamenaM bhUtvA punaH saumyavapurmahAtmA..50..
arjuna uvAca.
dqSTvedaM mAnuSaM rUpaM tava saumyaM janArdana.
idAnImasmi saMvqttaH sacetAH prakqtiM gataH..51..
frIbhagavAnuvAca.
sudurdarfamidaM rUpaM dqSTavAnasi yanmama.
devA apyasya rUpasya nityaM darfanakAzkSiNaH..52..
nAhaM vedairna tapasA na dAnena na cejyayA.
fakya evaMvidho draSTuM dqSTavAnasi mAM yathA..53..
bhaktyA tvananyayA fakya ahamevaMvidho'rjuna.
jxAtuM draSTuM ca tattvena praveSTuM ca paraMtapa..54..
matkarmakqnmatparamo madbhaktaH sazgavarjitaH.
nirvairaH sarvabhUteSu yaH sa mAmeti pANDava..55..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde vifvarUpadarfanayogo nAmaikAdafo'dhyAyaH ..11..

adhyAya 12  •  bhaktiyoga
dvAdafo'dhyAyaH
 
arjuna uvAca.
evaM satatayuktA ye bhaktAstvAM paryupAsate.
ye cApyakSaramavyaktaM teSAM ke yogavittamAH..1..
frIbhagavAnuvAca.
mayyAvefya mano ye mAM nityayuktA upAsate.
fraddhayA parayopetAste me yuktatamA matAH..2..
ye tvakSaramanirdefyamavyaktaM paryupAsate.
sarvatragamacintyaM ca kUTasthamacalaM dhruvam..3..
saMniyamyendriyagrAmaM sarvatra samabuddhayaH.
te prApnuvanti mAmeva sarvabhUtahite ratAH..4..
klefo'dhikatarasteSAmavyaktAsaktacetasAm.
avyaktA hi gatirduHkhaM dehavadbhiravApyate..5..
ye tu sarvANi karmANi mayi saMnyasya matparAH.
ananyenaiva yogena mAM dhyAyanta upAsate..6..
teSAmahaM samuddhartA mqtyusaMsArasAgarAt.
bhavAmina cirAtpArtha mayyAvefitacetasAm..7..
mayyeva mana Adhatsva mayi buddhiM nivefaya.
nivasiSyasi mayyeva ata UrdhvaM na saMfayaH..8..
atha cittaM samAdhAtuM na faknoSi mayi sthiram.
abhyAsayogena tato mAmicchAptuM dhanaMjaya..9..
abhyAse'pyasamartho'si matkarmaparamo bhava.
madarthamapi karmANi kurvansiddhimavApsyasi..10..
athaitadapyafakto'si kartuM madyogamAfritaH.
sarvakarmaphalatyAgaM tataH kuru yatAtmavAn..11..
freyo hi jxAnamabhyAsAjjxAnAddhyAnaM vifiSyate.
dhyAnAtkarmaphalatyAgastyAgAcchAntiranantaram..12..
adveSTA sarvabhUtAnAM maitraH karuNa eva ca.
nirmamo nirahaMkAraH samaduHkhasukhaH kSamI..13..
saMtuSTaH satataM yogI yatAtmA dqDhanifcayaH.
mayyarpitamanobuddhiryo madbhaktaH sa me priyaH..14..
yasmAnnodvijate loko lokAnnodvijate ca yaH.
harSAmarSabhayodvegairmukto yaH sa ca me priyaH..15..
anapekSaH fucirdakSa udAsIno gatavyathaH.
sarvArambhaparityAgI yo madbhaktaH sa me priyaH..16..
yo na hqSyati na dveSTi na focati na kAzkSati.
fubhAfubhaparityAgI bhaktimAnyaH sa me priyaH..17..
samaH fatrau ca mitre ca tathA mAnApamAnayoH.
fItoSNasukhaduHkheSu samaH sazgavivarjitaH..18..
tulyanindAstutirmaunI saMtuSTo yena kenacit.
aniketaH sthiramatirbhaktimAnme priyo naraH..19..
ye tu dharmyAmqtamidaM yathoktaM paryupAsate.
fraddadhAnA matparamA bhaktAste'tIva me priyAH..20..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde bhaktiyogo nAma dvAdafo'dhyAyaH ..12..

adhyAya 13  •  kSetrakSetrajxavibhAgayoga
trayodafo'dhyAyaH
 
frIbhagavAnuvAca.
idaM farIraM kaunteya kSetramityabhidhIyate.
etadyo vetti taM prAhuH kSetrajxa iti tadvidaH..1..
kSetrajxaM cApi mAM viddhi sarvakSetreSu bhArata.
kSetrakSetrajxayorjxAnaM yattajjxAnaM mataM mama..2..
tatkSetraM yacca yAdqkca yadvikAri yatafca yat.
sa ca yo yatprabhAvafca tatsamAsena me fqNu..3..
qSibhirbahudhA gItaM chandobhirvividhaiH pqthak.
brahmasUtrapadaifcaiva hetumadbhirvinifcitaiH..4..
mahAbhUtAnyahaMkAro buddhiravyaktameva ca.
indriyANi dafaikaM ca paxca cendriyagocarAH..5..
icchA dveSaH sukhaM duHkhaM saMghAtafcetanA dhqtiH.
etatkSetraM samAsena savikAramudAhqtam..6..
amAnitvamadambhitvamahiMsA kSAntirArjavam.
AcAryopAsanaM faucaM sthairyamAtmavinigrahaH..7..
indriyArtheSu vairAgyamanahaMkAra eva ca.
janmamqtyujarAvyAdhiduHkhadoSAnudarfanam..8..
asaktiranabhiSvazgaH putradAragqhAdiSu.
nityaM ca samacittatvamiSTAniSTopapattiSu..9..
mayi cAnanyayogena bhaktiravyabhicAriNI.
viviktadefasevitvamaratirjanasaMsadi..10..
adhyAtmajxAnanityatvaM tattvajxAnArthadarfanam.
etajjxAnamiti proktamajxAnaM yadato'nyathA..11..
jxeyaM yattatpravakSyAmi yajjxAtvAmqtamafnute.
anAdimatparaM brahma na sattannAsaducyate..12..
sarvataHpANipAdaM tatsarvato'kSifiromukham.
sarvataHfrutimalloke sarvamAvqtya tiSThati..13..
sarvendriyaguNAbhAsaM sarvendriyavivarjitam.
asaktaM sarvabhqccaiva nirguNaM guNabhoktq ca..14..
bahirantafca bhUtAnAmacaraM carameva ca.
sUkSmatvAttadavijxeyaM dUrasthaM cAntike ca tat..15..
avibhaktaM ca bhUteSu vibhaktamiva ca sthitam.
bhUtabhartq ca tajjxeyaM grasiSNu prabhaviSNu ca..16..
jyotiSAmapi tajjyotistamasaH paramucyate.
jxAnaM jxeyaM jxAnagamyaM hqdi sarvasya viSThitam..17..
iti kSetraM tathA jxAnaM jxeyaM coktaM samAsataH.
madbhakta etadvijxAya madbhAvAyopapadyate..18..
prakqtiM puruSaM caiva viddhyanAdi ubhAvapi.
vikArAMfca guNAMfcaiva viddhi prakqtisaMbhavAn..19..
kAryakAraNakartqtve hetuH prakqtirucyate.
puruSaH sukhaduHkhAnAM bhoktqtve heturucyate..20..
puruSaH prakqtistho hi bhuzkte prakqtijAnguNAn.
kAraNaM guNasazgo'sya sadasadyonijanmasu..21..
upadraSTAnumantA ca bhartA bhoktA mahefvaraH.
paramAtmeti cApyukto dehe'sminpuruSaH paraH..22..
ya evaM vetti puruSaM prakqtiM ca guNaiH saha.
sarvathA vartamAno'pi na sa bhUyo'bhijAyate..23..
dhyAnenAtmani pafyanti kecidAtmAnamAtmanA.
anye sAMkhyena yogena karmayogena cApare..24..
anye tvevamajAnantaH frutvAnyebhya upAsate.
te'pi cAtitarantyeva mqtyuM frutiparAyaNAH..25..
yAvatsaMjAyate kiMcitsattvaM sthAvarajazgamam.
kSetrakSetrajxasaMyogAttadviddhi bharatarSabha..26..
samaM sarveSu bhUteSu tiSThantaM paramefvaram.
vinafyatsvavinafyantaM yaH pafyati sa pafyati..27..
samaM pafyanhi sarvatra samavasthitamIfvaram.
na hinastyAtmanAtmAnaM tato yAti parAM gatim..28..
prakqtyaiva ca karmANi kriyamANAni sarvafaH.
yaH pafyati tathAtmAnamakartAraM sa pafyati..29..
yadA bhUtapqthagbhAvamekasthamanupafyati.
tata eva ca vistAraM brahma saMpadyate tadA..30..
anAditvAnnirguNatvAtparamAtmAyamavyayaH.
farIrastho'pi kaunteya na karoti na lipyate..31..
yathA sarvagataM saukSmyAdAkAfaM nopalipyate.
sarvatrAvasthito dehe tathAtmA nopalipyate..32..
yathA prakAfayatyekaH kqtsnaM lokamimaM raviH.
kSetraM kSetrI tathA kqtsnaM prakAfayati bhArata..33..
kSetrakSetrajxayorevamantaraM jxAnacakSuSA.
bhUtaprakqtimokSaM ca ye viduryAnti te param..34..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde kSetrakSetrajxavibhAgayogo nAma trayodafo'dhyAyaH ..13..

adhyAya 14  •  guNatrayavibhAgayoga
caturdafo'dhyAyaH
 
frIbhagavAnuvAca.
paraM bhUyaH pravakSyAmi jxAnAnAM jxAnamuttamam.
yajjxAtvA munayaH sarve parAM siddhimito gatAH..1..
idaM jxAnamupAfritya mama sAdharmyamAgatAH.
sarge'pi nopajAyante pralaye na vyathanti ca..2..
mama yonirmahadbrahma tasmingarbhaM dadhAmyaham.
saMbhavaH sarvabhUtAnAM tato bhavati bhArata..3..
sarvayoniSu kaunteya mUrtayaH saMbhavanti yAH.
tAsAM brahma mahadyonirahaM bIjapradaH pitA..4..
sattvaM rajastama iti guNAH prakqtisaMbhavAH.
nibadhnanti mahAbAho dehe dehinamavyayam..5..
tatra sattvaM nirmalatvAtprakAfakamanAmayam.
sukhasazgena badhnAti jxAnasazgena cAnagha..6..
rajo rAgAtmakaM viddhi tqSNAsazgasamudbhavam.
tannibadhnAti kaunteya karmasazgena dehinam..7..
tamastvajxAnajaM viddhi mohanaM sarvadehinAm.
pramAdAlasyanidrAbhistannibadhnAti bhArata..8..
sattvaM sukhe saMjayati rajaH karmaNi bhArata.
jxAnamAvqtya tu tamaH pramAde saMjayatyuta..9..
rajastamafcAbhibhUya sattvaM bhavati bhArata.
rajaH sattvaM tamafcaiva tamaH sattvaM rajastathA..10..
sarvadvAreSu dehe'sminprakAfa upajAyate.
jxAnaM yadA tadA vidyAdvivqddhaM sattvamityuta..11..
lobhaH pravqttirArambhaH karmaNAmafamaH spqhA.
rajasyetAni jAyante vivqddhe bharatarSabha..12..
aprakAfo'pravqttifca pramAdo moha eva ca.
tamasyetAni jAyante vivqddhe kurunandana..13..
yadA sattve pravqddhe tu pralayaM yAti dehabhqt.
tadottamavidAM lokAnamalAnpratipadyate..14..
rajasi pralayaM gatvA karmasazgiSu jAyate.
tathA pralInastamasi mUDhayoniSu jAyate..15..
karmaNaH sukqtasyAhuH sAttvikaM nirmalaM phalam.
rajasastu phalaM duHkhamajxAnaM tamasaH phalam..16..
sattvAtsaMjAyate jxAnaM rajaso lobha eva ca.
pramAdamohau tamaso bhavato'jxAnameva ca..17..
UrdhvaM gacchanti sattvasthA madhye tiSThanti rAjasAH.
jaghanyaguNavqttisthA adho gacchanti tAmasAH..18..
nAnyaM guNebhyaH kartAraM yadA draSTAnupafyati.
guNebhyafca paraM vetti madbhAvaM so'dhigacchati..19..
guNAnetAnatItya trIndehI dehasamudbhavAn.
janmamqtyujarAduHkhairvimukto'mqtamafnute..20..
arjuna uvAca.
kairlizgaistrInguNAnetAnatIto bhavati prabho.
kimAcAraH kathaM caitAMstrInguNAnativartate..21..
frIbhagavAnuvAca.
prakAfaM ca pravqttiM ca mohameva ca pANDava.
ta dveSTi saMpravqttAni na nivqttAni kAzkSati..22..
udAsInavadAsIno guNairyo na vicAlyate.
guNA vartanta ityeva yo'vatiSThati nezgate..23..
samaduHkhasukhaH svasthaH samaloSTAfmakAxcanaH.
tulyapriyApriyo dhIrastulyanindAtmasaMstutiH..24..
mAnApamAnayostulyastulyo mitrAripakSayoH.
sarvArambhaparityAgI guNAtItaH sa ucyate..25..
mAM ca yo'vyabhicAreNa bhaktiyogena sevate.
sa guNAnsamatItyaitAnbrahmabhUyAya kalpate..26..
brahmaNo hi pratiSThAhamamqtasyAvyayasya ca.
fAfvatasya ca dharmasya sukhasyaikAntikasya ca..27..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde guNatrayavibhAgayogo nAma caturdafo'dhyAyaH ..14..

adhyAya 15  •  puruSottamayoga
paxcadafo'dhyAyaH
 
frIbhagavAnuvAca.
UrdhvamUlamadhaHfAkhamafvatthaM prAhuravyayam.
chandAMsi yasya parNAni yastaM veda sa vedavit..1..
adhafcordhvaM prasqtAstasya fAkhA guNapravqddhA viSayapravAlAH.
adhafca mUlAnyanusaMtatAni karmAnubandhIni manuSyaloke..2..
na rUpamasyeha tathopalabhyate nAnto na cAdirna ca saMpratiSThA.
afvatthamenaM suvirUDhamUlamasazgafastreNa dqDhena chittvA..3..
tataH padaM tatparimArgitavyaM yasmingatA na nivartanti bhUyaH.
tameva cAdyaM puruSaM prapadye yataH pravqttiH prasqtA purANI..4..
nirmAnamohA jitasazgadoSA adhyAtmanityA vinivqttakAmAH.
dvandvairvimuktAH sukhaduHkhasaMjxairgacchantyamUDhAH padamavyayaM tat..5..
na tadbhAsayate sUryo na fafAzko na pAvakaH.
yadgatvA na nivartante taddhAma paramaM mama..6..
mamaivAMfo jIvaloke jIvabhUtaH sanAtanaH.
manaHSaSThAnIndriyANi prakqtisthAni karSati..7..
farIraM yadavApnoti yaccApyutkrAmatIfvaraH.
gqhItvaitAni saMyAti vAyurgandhAnivAfayAt..8..
frotraM cakSuH sparfanaM ca rasanaM ghrANameva ca.
adhiSThAya manafcAyaM viSayAnupasevate..9..
utkrAmantaM sthitaM vApi bhuxjAnaM vA guNAnvitam.
vimUDhA nAnupafyanti pafyanti jxAnacakSuSaH..10..
yatanto yoginafcainaM pafyantyAtmanyavasthitam.
yatanto'pyakqtAtmAno nainaM pafyantyacetasaH..11..
yadAdityagataM tejo jagadbhAsayate'khilam.
yaccandramasi yaccAgnau tattejo viddhi mAmakam..12..
gAmAvifya ca bhUtAni dhArayAmyahamojasA.
puSNAmi cauSadhIH sarvAH somo bhUtvA rasAtmakaH..13..
ahaM vaifvAnaro bhUtvA prANinAM dehamAfritaH.
prANApAnasamAyuktaH pacAmyannaM caturvidham..14..
sarvasya cAhaM hqdi sanniviSTo mattaH smqtirjxAnamapohanaM ca.
vedaifca sarvairahameva vedyo vedAntakqdvedavideva cAham..15..
dvAvimau puruSau loke kSarafcAkSara eva ca.
kSaraH sarvANi bhUtAni kUTastho'kSara ucyate..16..
uttamaH puruSastvanyaH paramAtmetyudhAhqtaH.
yo lokatrayamAvifya bibhartyavyaya IfvaraH..17..
yasmAtkSaramatIto'hamakSarAdapi cottamaH.
ato'smi loke vede ca prathitaH puruSottamaH..18..
yo mAmevamasaMmUDho jAnAti puruSottamam.
sa sarvavidbhajati mAM sarvabhAvena bhArata..19..
iti guhyatamaM fAstramidamuktaM mayAnagha.
etadbuddhvA buddhimAnsyAtkqtakqtyafca bhArata..20..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde puruSottamayogo nAma paxcadafo'dhyAyaH ..15..

adhyAya 16  •  daivAsurasaMpadvibhAgayoga
SoDafo'dhyAyaH
 
frIbhagavAnuvAca.
abhayaM sattvasaMfuddhirjxAnayogavyavasthitiH.
dAnaM damafca yajxafca svAdhyAyastapa Arjavam..1..
ahiMsA satyamakrodhastyAgaH fAntirapaifunam.
dayA bhUteSvaloluptvaM mArdavaM hrIracApalam..2..
tejaH kSamA dhqtiH faucamadroho nAtimAnitA.
bhavanti saMpadaM daivImabhijAtasya bhArata..3..
dambho darpo'bhimAnafca krodhaH pAruSyameva ca.
ajxAnaM cAbhijAtasya pArtha saMpadamAsurIm..4..
daivI saMpadvimokSAya nibandhAyAsurI matA.
mA fucaH saMpadaM daivImabhijAto'si pANDava..5..
dvau bhUtasargau loke'smindaiva Asura eva ca.
daivo vistarafaH prokta AsuraM pArtha me fqNu..6..
pravqttiM ca nivqttiM ca janA na vidurAsurAH.
na faucaM nApi cAcAro na satyaM teSu vidyate..7..
asatyamapratiSThaM te jagadAhuranIfvaram.
aparasparasaMbhUtaM kimanyatkAmahaitukam..8..
etAM dqSTimavaSTabhya naSTAtmAno'lpabuddhayaH.
prabhavantyugrakarmANaH kSayAya jagato'hitAH..9..
kAmamAfritya duSpUraM dambhamAnamadAnvitAH.
mohAdgqhItvAsadgrAhAnpravartante'fucivratAH..10..
cintAmaparimeyAM ca pralayAntAmupAfritAH.
kAmopabhogaparamA etAvaditi nifcitAH..11..
AfApAfafatairbaddhAH kAmakrodhaparAyaNAH.
Ihante kAmabhogArthamanyAyenArthasaMcayAn..12..
idamadya mayA labdhamimaM prApsye manoratham.
idamastIdamapi me bhaviSyati punardhanam..13..
asau mayA hataH fatrurhaniSye cAparAnapi.
Ifvaro'hamahaM bhogI siddho'haM balavAnsukhI..14..
ADhyo'bhijanavAnasmi ko'nyosti sadqfo mayA.
yakSye dAsyAmi modiSya ityajxAnavimohitAH..15..
anekacittavibhrAntA mohajAlasamAvqtAH.
prasaktAH kAmabhogeSu patanti narake'fucau..16..
AtmasaMbhAvitAH stabdhA dhanamAnamadAnvitAH.
yajante nAmayajxaiste dambhenAvidhipUrvakam..17..
ahaMkAraM balaM darpaM kAmaM krodhaM ca saMfritAH.
mAmAtmaparadeheSu pradviSanto'bhyasUyakAH..18..
tAnahaM dviSataH krUrAnsaMsAreSu narAdhamAn.
kSipAmyajasramafubhAnAsurISveva yoniSu..19..
AsurIM yonimApannA mUDhA janmani janmani.
mAmaprApyaiva kaunteya tato yAntyadhamAM gatim..20..
trividhaM narakasyedaM dvAraM nAfanamAtmanaH.
kAmaH krodhastathA lobhastasmAdetattrayaM tyajet..21..
etairvimuktaH kaunteya tamodvAraistribhirnaraH.
AcaratyAtmanaH freyastato yAti parAM gatim..22..
yaH fAstravidhimutsqjya vartate kAmakArataH.
na sa siddhimavApnoti na sukhaM na parAM gatim..23..
tasmAcchAstraM pramANaM te kAryAkAryavyavasthitau.
jxAtvA fAstravidhAnoktaM karma kartumihArhasi..24..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde daivAsurasaMpadvibhAgayogo nAma SoDafo'dhyAyaH ..16..

adhyAya 17  •  fraddhAtrayavibhAgayoga
saptadafo'dhyAyaH
 
arjuna uvAca.
ye fAstravidhimutsqjya yajante fraddhayAnvitAH.
teSAM niSThA tu kA kqSNa sattvamAho rajastamaH..1..
frIbhagavAnuvAca.
trividhA bhavati fraddhA dehinAM sA svabhAvajA.
sAttvikI rAjasI caiva tAmasI ceti tAM fqNu..2..
sattvAnurUpA sarvasya fraddhA bhavati bhArata.
fraddhAmayo'yaM puruSo yo yacchraddhaH sa eva saH..3..
yajante sAttvikA devAnyakSarakSAMsi rAjasAH.
pretAnbhUtagaNAMfcAnye yajante tAmasA janAH..4..
afAstravihitaM ghoraM tapyante ye tapo janAH.
dambhAhaMkArasaMyuktAH kAmarAgabalAnvitAH..5..
karSayantaH farIrasthaM bhUtagrAmamacetasaH.
mAM caivAntaHfarIrasthaM tAnviddhyAsuranifcayAn..6..
AhArastvapi sarvasya trividho bhavati priyaH.
yajxastapastathA dAnaM teSAM bhedamimaM fqNu..7..
AyuHsattvabalArogyasukhaprItivivardhanAH.
rasyAH snigdhAH sthirA hqdyA AhArAH sAttvikapriyAH..8..
kaTvamlalavaNAtyuSNatIkSNarUkSavidAhinaH.
AhArA rAjasasyeSTA duHkhafokAmayapradAH..9..
yAtayAmaM gatarasaM pUti paryuSitaM ca yat.
ucchiSTamapi cAmedhyaM bhojanaM tAmasapriyam..10..
aphalAkAzkSibhiryajxo vidhidqSTo ya ijyate.
yaSTavyameveti manaH samAdhAya sa sAttvikaH..11..
abhisaMdhAya tu phalaM dambhArthamapi caiva yat.
ijyate bharatafreSTha taM yajxaM viddhi rAjasam..12..
vidhihInamasqSTAnnaM mantrahInamadakSiNam.
fraddhAvirahitaM yajxaM tAmasaM paricakSate..13..
devadvijaguruprAjxapUjanaM faucamArjavam.
brahmacaryamahiMsA ca fArIraM tapa ucyate..14..
anudvegakaraM vAkyaM satyaM priyahitaM ca yat.
svAdhyAyAbhyasanaM caiva vAzmayaM tapa ucyate..15..
manaH prasAdaH saumyatvaM maunamAtmavinigrahaH.
bhAvasaMfuddhirityetattapo mAnasamucyate..16..
fraddhayA parayA taptaM tapastattrividhaM naraiH.
aphalAkAzkSibhiryuktaiH sAttvikaM paricakSate..17..
satkAramAnapUjArthaM tapo dambhena caiva yat.
kriyate tadiha proktaM rAjasaM calamadhruvam..18..
mUDhagrAheNAtmano yatpIDayA kriyate tapaH.
parasyotsAdanArthaM vA tattAmasamudAhqtam..19..
dAtavyamiti yaddAnaM dIyate'nupakAriNe.
defe kAle ca pAtre ca taddAnaM sAttvikaM smqtam..20..
yattu prattyupakArArthaM phalamuddifya vA punaH.
dIyate ca parikliSTaM taddAnaM rAjasaM smqtam..21..
adefakAle yaddAnamapAtrebhyafca dIyate.
asatkqtamavajxAtaM tattAmasamudAhqtam..22..
O tatsaditi nirdefo brahmaNastrividhaH smqtaH.
brAhmaNAstena vedAfca yajxAfca vihitAH purA..23..
tasmAdomityudAhqtya yajxadAnatapaHkriyAH.
pravartante vidhAnoktAH satataM brahmavAdinAm..24..
tadityanabhisaMdhAya phalaM yajxatapaHkriyAH.
dAnakriyAfca vividhAH kriyante mokSakAzkSibhiH..25..
sadbhAve sAdhubhAve ca sadityetatprayujyate.
prafaste karmaNi tathA sacchabdaH pArtha yujyate..26..
yajxe tapasi dAne ca sthitiH saditi cocyate.
karma caiva tadarthIyaM sadityevAbhidhIyate..27..
afraddhayA hutaM dattaM tapastaptaM kqtaM ca yat.
asadityucyate pArtha na ca tatprepya no iha..28..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde fraddhAtrayavibhAgayogo nAma saptadafo'dhyAyaH ..17..

adhyAya 18  •  mokSasaMnyAsayoga
aSTAdafo'dhyAyaH
 
arjuna uvAca.
saMnyAsasya mahAbAho tattvamicchAmi veditum.
tyAgasya ca hqSIkefa pqthakkefiniSUdana..1..
frIbhagavAnuvAca.
kAmyAnAM karmaNAM nyAsaM saMnyAsaM kavayo viduH.
sarvakarmaphalatyAgaM prAhustyAgaM vicakSaNAH..2..
tyAjyaM doSavadityeke karma prAhurmanISiNaH.
yajxadAnatapaHkarma na tyAjyamiti cApare..3..
nifcayaM fqNu me tatra tyAge bharatasattama.
tyAgo hi puruSavyAghra trividhaH saMprakIrtitaH..4..
yajxadAnatapaHkarma na tyAjyaM kAryameva tat.
yajxo dAnaM tapafcaiva pAvanAni manISiNAm..5..
etAnyapi tu karmANi sazgaM tyaktvA phalAni ca.
kartavyAnIti me pArtha nifcitaM matamuttamam..6..
niyatasya tu saMnyAsaH karmaNo nopapadyate.
mohAttasya parityAgastAmasaH parikIrtitaH..7..
duHkhamityeva yatkarma kAyaklefabhayAttyajet.
sa kqtvA rAjasaM tyAgaM naiva tyAgaphalaM labhet..8..
kAryamityeva yatkarma niyataM kriyate'rjuna.
sazgaM tyaktvA phalaM caiva sa tyAgaH sAttviko mataH..9..
na dveSTyakufalaM karma kufale nAnuSajjate.
tyAgI sattvasamAviSTo medhAvI chinnasaMfayaH..10..
na hi dehabhqtA fakyaM tyaktuM karmANyafeSataH.
yastu karmaphalatyAgI sa tyAgItyabhidhIyate..11..
aniSTamiSTaM mifraM ca trividhaM karmaNaH phalam.
bhavatyatyAginAM pretya na tu saMnyAsinAM kvacit..12..
paxcaitAni mahAbAho kAraNAni nibodha me.
sAMkhye kqtAnte proktAni siddhaye sarvakarmaNAm..13..
adhiSThAnaM tathA kartA karaNaM ca pqthagvidham.
vividhAfca pqthakceSTA daivaM caivAtra paxcamam..14..
farIravAzmanobhiryatkarma prArabhate naraH.
nyAyyaM vA viparItaM vA paxcaite tasya hetavaH..15..
tatraivaM sati kartAramAtmAnaM kevalaM tu yaH.
pafyatyakqtabuddhitvAnna sa pafyati durmatiH..16..
yasya nAhaMkqto bhAvo buddhiryasya na lipyate.
hatvA'pi sa imAMMllokAnna hanti na nibadhyate..17..
jxAnaM jxeyaM parijxAtA trividhA karmacodanA.
karaNaM karma karteti trividhaH karmasaMgrahaH..18..
jxAnaM karma ca kartA ca tridhaiva guNabhedataH.
procyate guNasaMkhyAne yathAvacchqNu tAnyapi..19..
sarvabhUteSu yenaikaM bhAvamavyayamIkSate.
avibhaktaM vibhakteSu tajjxAnaM viddhi sAttvikam..20..
pqthaktvena tu yajjxAnaM nAnAbhAvAnpqthagvidhAn.
vetti sarveSu bhUteSu tajjxAnaM viddhi rAjasam..21..
yattu kqtsnavadekasminkArye saktamahaitukam.
atattvArthavadalpaM ca tattAmasamudAhqtam..22..
niyataM sazgarahitamarAgadveSataH kqtam.
aphalaprepsunA karma yattatsAttvikamucyate..23..
yattu kAmepsunA karma sAhaMkAreNa vA punaH.
kriyate bahulAyAsaM tadrAjasamudAhqtam..24..
anubandhaM kSayaM hiMsAmanapekSya ca pauruSam.
mohAdArabhyate karma yattattAmasamucyate..25..
muktasazgo'nahaMvAdI dhqtyutsAhasamanvitaH.
siddhyasiddhyornirvikAraH kartA sAttvika ucyate..26..
rAgI karmaphalaprepsurlubdho hiMsAtmako'fuciH.
harSafokAnvitaH kartA rAjasaH parikIrtitaH..27..
ayuktaH prAkqtaH stabdhaH faTho naiSkqtiko'lasaH.
viSAdI dIrghasUtrI ca kartA tAmasa ucyate..28..
buddherbhedaM dhqtefcaiva guNatastrividhaM fqNu.
procyamAnamafeSeNa pqthaktvena dhanaMjaya..29..
pravqttiM ca nivqttiM ca kAryAkArye bhayAbhaye.
bandhaM mokSaM ca yA vetti buddhiH sA pArtha sAttvikI..30..
yayA dharmamadharmaM ca kAryaM cAkAryameva ca.
ayathAvatprajAnAti buddhiH sA pArtha rAjasI..31..
adharmaM dharmamiti yA manyate tamasAvqtA.
sarvArthAnviparItAMfca buddhiH sA pArtha tAmasI..32..
dhqtyA yayA dhArayate manaHprANendriyakriyAH.
yogenAvyabhicAriNyA dhqtiH sA pArtha sAttvikI..33..
yayA tu dharmakAmArthAndhqtyA dhArayate'rjuna.
prasazgena phalAkAzkSI dhqtiH sA pArtha rAjasI..34..
yayA svapnaM bhayaM fokaM viSAdaM madameva ca.
na vimuxcati durmedhA dhqtiH sA pArtha tAmasI..35..
sukhaM tvidAnIM trividhaM fqNu me bharatarSabha.
abhyAsAdramate yatra duHkhAntaM ca nigacchati..36..
yattadagre viSamiva pariNAme'mqtopamam.
tatsukhaM sAttvikaM proktamAtmabuddhiprasAdajam..37..
viSayendriyasaMyogAdyattadagre'mqtopamam.
pariNAme viSamiva tatsukhaM rAjasaM smqtam..38..
yadagre cAnubandhe ca sukhaM mohanamAtmanaH.
nidrAlasyapramAdotthaM tattAmasamudAhqtam..39..
na tadasti pqthivyAM vA divi deveSu vA punaH.
sattvaM prakqtijairmuktaM yadebhiH syAttribhirguNaiH..40..
brAhmaNakSatriyavifAM fUdrANAM ca paraMtapa.
karmANi pravibhaktAni svabhAvaprabhavairguNaiH..41..
famo damastapaH faucaM kSAntirArjavameva ca.
jxAnaM vijxAnamAstikyaM brahmakarma svabhAvajam..42..
fauryaM tejo dhqtirdAkSyaM yuddhe cApyapalAyanam.
dAnamIfvarabhAvafca kSAtraM karma svabhAvajam..43..
kqSigaurakSyavANijyaM vaifyakarma svabhAvajam.
paricaryAtmakaM karma fUdrasyApi svabhAvajam..44..
sve sve karmaNyabhirataH saMsiddhiM labhate naraH.
svakarmanirataH siddhiM yathA vindati tacchqNu..45..
yataH pravqttirbhUtAnAM yena sarvamidaM tatam.
svakarmaNA tamabhyarcya siddhiM vindati mAnavaH..46..
freyAnsvadharmo viguNaH paradharmotsvanuSThitAt.
svabhAvaniyataM karma kurvannApnoti kilbiSam..47..
sahajaM karma kaunteya sadoSamapi na tyajet.
sarvArambhA hi doSeNa dhUmenAgnirivAvqtAH..48..
asaktabuddhiH sarvatra jitAtmA vigataspqhaH.
naiSkarmyasiddhiM paramAM saMnyAsenAdhigacchati..49..
siddhiM prApto yathA brahma tathApnoti nibodha me.
samAsenaiva kaunteya niSThA jxAnasya yA parA..50..
buddhyA vifuddhayA yukto dhqtyAtmAnaM niyamya ca.
fabdAdInviSayAMstyaktvA rAgadveSau vyudasya ca..51..
viviktasevI laghvAfI yatavAkkAyamAnasaH.
dhyAnayogaparo nityaM vairAgyaM samupAfritaH..52..
ahaMkAraM balaM darpaM kAmaM krodhaM parigraham.
vimucya nirmamaH fAnto brahmabhUyAya kalpate..53..
brahmabhUtaH prasannAtmA na focati na kAzkSati.
samaH sarveSu bhUteSu madbhaktiM labhate parAm..54..
bhaktyA mAmabhijAnAti yAvAnyafcAsmi tattvataH.
tato mAM tattvato jxAtvA vifate tadanantaram..55..
sarvakarmANyapi sadA kurvANo madvyapAfrayaH.
matprasAdAdavApnoti fAfvataM padamavyayam..56..
cetasA sarvakarmANi mayi saMnyasya matparaH.
buddhiyogamupAfritya maccittaH satataM bhava..57..
maccittaH sarvadurgANi matprasAdAttariSyasi.
atha cettvamahaMkArAnna froSyasi vinazkSyasi..58..
yadahaMkAramAfritya na yotsya iti manyase.
mithyaiSa vyavasAyaste prakqtistvAM niyokSyati..59..
svabhAvajena kaunteya nibaddhaH svena karmaNA.
kartuM necchasi yanmohAtkariSyasyavafo'pi tat..60..
IfvaraH sarvabhUtAnAM hqddefe'rjuna tiSThati.
bhrAmayansarvabhUtAni yantrArUDhAni mAyayA..61..
tameva faraNaM gaccha sarvabhAvena bhArata.
tatprasAdAtparAM fAntiM sthAnaM prApsyasi fAfvatam..62..
iti te jxAnamAkhyAtaM guhyAdguhyataraM mayA.
vimqfyaitadafeSeNa yathecchasi tathA kuru..63..
sarvaguhyatamaM bhUyaH fqNu me paramaM vacaH.
iSTo'si me dqDhamiti tato vakSyAmi te hitam..64..
manmanA bhava madbhakto madyAjI mAM namaskuru.
mAmevaiSyasi satyaM te pratijAne priyo'si me..65..
sarvadharmAnparityajya mAmekaM faraNaM vraja.
ahaM tvA sarvapApebhyo mokSayiSyAmi mA fucaH..66..
idaM te nAtapaskAya nAbhaktAya kadAcana.
na cAfufrUSave vAcyaM na ca mAM yo'bhyasUyati..67..
ya imaM paramaM guhyaM madbhakteSvabhidhAsyati.
bhaktiM mayi parAM kqtvA mAmevaiSyatyasaMfayaH..68..
na ca tasmAnmanuSyeSu kafcinme priyakqttamaH.
bhavitA na ca me tasmAdanyaH priyataro bhuvi..69..
adhyeSyate ca ya imaM dharmyaM saMvAdamAvayoH.
jxAnayajxena tenAhamiSTaH syAmiti me matiH..70..
fraddhAvAnanasUyafca fqNuyAdapi yo naraH.
so'pi muktaH fubhAMMllokAnprApnuyAtpuNyakarmaNAm..71..
kaccidetacchrutaM pArtha tvayaikAgreNa cetasA.
kaccidajxAnasaMmohaH pranaSTaste dhanaMjaya..72..
arjuna uvAca.
naSTo mohaH smqtirlabdhA tvatprasAdAnmayAcyuta.
sthito'smi gatasaMdehaH kariSye vacanaM tava..73..
saMjaya uvAca.
ityahaM vAsudevasya pArthasya ca mahAtmanaH.
saMvAdamimamafrauSamadbhutaM romaharSaNam..74..
vyAsaprasAdAcchrutavAnetadguhyamahaM param.
yogaM yogefvarAtkqSNAtsAkSAtkathayataH svayam..75..
rAjansaMsmqtya saMsmqtya saMvAdamimamadbhutam.
kefavArjunayoH puNyaM hqSyAmi ca muhurmuhuH..76..
tacca saMsmqtya saMsmqtya rUpamatyadbhutaM hareH.
vismayo me mahAnrAjanhqSyAmi ca punaH punaH..77..
yatra yogefvaraH kqSNo yatra pArtho dhanurdharaH.
tatra frIrvijayo bhUtirdhruvA nItirmatirmama..78..
 

O tatsaditi frImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogafAstre frIkqSNArjunasaMvAde mokSasaMnyAsayogo nAmASTAdafo'dhyAyaH ..18..